________________
व० ३ कोडुंबियपुरिससद्दावणं] सुत्तागमे
५६३ मुद्दियापिंगलंगुलीए णाणामणिकणगविमलमहरिहणिउणोविय मिसिमिसिंतविरइयसुसिलिट्ठविसिट्ठलट्ठसंठियपसत्थआविद्धवीरवलए, किं बहुणा ?, कप्परुक्खए चेव अलंकियविभूसिए परिंदे सकोरंट जाव चउचामरवालवीइयंगे मंगलजयजयसद्दकयालोए अणेगगणणायगदंडणायग जाव दूयसंधिवालसद्धिं संपरिवुडे धवलमहामेहणिग्गए इव जाव ससिव्व पियदंसणे णरवई मजणघराओ पडिणिक्खमइ २ त्ता जेणेव आउहघरसाला जेणेव चक्करयणे तेणामेव पहारेत्थ गमणाए । तए णं तस्स भरहस्स रण्णो बहवे ईसरपभिइओ भरहं रायाणं पिट्ठओ २ अणुगच्छंति । तए णं तस्स भरहस्स रण्णो बहुईओ-खुजा चिलाइ वामणिवडभीओ बब्बरी वरसियाओ । जोणियपल्हवियाओ ईसिणियथारुगिणियाओ ॥१॥ लासियलउसियदमिली सिंहलि तह आरबी पुलिंदी य । पक्कणि बहलि मुरुंडी सबरीओ पारसीओ य ॥ २ ॥ भरहं रायाणं पिट्ठओ २ अणुगच्छंति, तए णं से भरहे राया सव्विड्डीए सव्वजुईए सव्वबलेणं सव्वसमुदएणं सव्वायरेणं सव्वविभूईए सव्वालंकारविभूसाए सव्वतुडियसद्दसण्णिणाएणं महया इड्डीए जाव महया वरतुडियजमगसमगप्पवाइएणं संखपणवपडहमेरिझल्लरिखरमुहिमुरयमुइंगदुंदुहिणिग्घोसणाइएणं जेणेव आउहघरसाला तेणेव उवागच्छइ उवागच्छित्ता चक्करयणं पासइ २ त्ता आउहघरसालाओ पडिणिक्खमइ २ त्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइ २ त्ता सीहासणवरगए पुरत्याभिमुहे सण्णिसीयइ २ त्ता अट्ठारस सेणिप्पसेणीओ सद्दावेइ २ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! उस्सुक्कं उक्कर उकिट्ठ अदिजं अमिजं अभडप्पवेसं अदंडकोदंडिमं अधरिमं गणियावरणाडइजकलियं अणेगतालायराणुचरियं अणु यमुइंगं अमिलायमल्लदामं पमुइयपक्कीलियसपुरजणजाणवयं विजयवेजइयं चक्करयणस्स अट्ठाहियं महामहिमं करेह २ त्ता ममेयमाणत्तियं खिप्पामेव पच्चप्पिणह, तए णं ताओ अट्ठारस सेणिप्पसेणीओ भरहेणं रन्ना एवं वुत्ताओ समाणीओ हट्ठ जाव विणएणं वयणं पडिसुणेति २ त्ता भरहस्स रण्णो अंतियाओ पडिणिक्खमेन्ति २ त्ता उस्सुकं उकरं जाव करेंति य कारवेंति य क० २ त्ता जेणेव भरहे राया तेणेव उवागच्छंति २ त्ता तमाणत्तियं पञ्चप्पिणंति ॥ ४३ ॥ तए णं से दिव्वे चक्करयणे अट्ठाहियाए महामहिमाए णिव्वत्ताए समाणीए आउह'घरसालाओ पडिणिक्खमइ २ त्ता अंतलिक्खपडिवण्णे जक्खसहस्ससंपरिखुडे दिव्वतुडियसहसण्णिणाएणं आपूरेते चेव अंबरतलं विणीयाए रायहाणीए मज्झमज्झेणं णिग्गच्छइ २ त्ता गंगाए महाणईए दाहिणिल्लेणं कूलेणं पुरत्थिमं दिसिं मागहतित्थाभिमुहे पयाए यावि होत्था, तए णं से भरहे राया तं दिव्वं चक्करयणं गंगाए