________________
सुत्तागमे
५६०
[ जंबुद्दीवपण्णत्ती तए णं ते मणुया भरहं वासं परूढरुक्खगुच्छगुम्मलयवल्लितणपव्वयगहरियगओसहियं उवचियतयपत्तपवालपल्लवंकुरपुप्फफलसमुइयं सुहोवभोगं जायं २ चावि पासिहिति पासित्ता बिलेहिंतो णिद्धाइस्संति णिद्धाइत्ता हतुट्ठा अण्णमण्णं सद्दाविस्संति २ त्ता एवं वइस्संति-जाए णं देवाणुप्पिया ! भरहे वासे परूढरुक्खगुच्छगुम्मलयवल्लितणपव्वयगहरियग जाव सुहोवभोगे, तं जेणं देवाणुप्पिया ! अम्हं केइ अजप्पभिइ असुभं कुणिमं आहारं आहारिस्सइ से णं अणेगाहिं छायाहिं वजणिज्जेत्तिकटु संठिई ठवेस्संति २ त्ता भरहे वासे सुहंसुहेणं अभिरममाणा २ विहरिस्संति ॥ ३९ ॥ तीसे णं भंते ! समाए भरहस्स वासस्स केरिसए आयारभावपडोयारे भविस्सइ ? गो० ! बहुसमरमणिज्जे भूमिभागे भविस्सइ जाव कित्तिमेहिं चेव अकित्तिमेहिं चेव, तीसे णं भंते ! समाए मणुयाणं केरिसए आयारभावपडोयारे भविस्सइ ? गोयमा ! तेसि णं मणुयाणं छब्बिहे संघयणे छबिहे संठाणे बहुईओ रयणीओ उट्ठे उच्चत्तेणं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं साइरेगं वाससयं आउयं पालेहिंति २ त्ता अप्पेगइया णिरयगामी जाव अप्पेगइया देवगामी, ण सिझंति । तीसे णं समाए एकवीसाए वाससहस्सेहिं काले वीइक्कते अणंतेहिं वण्णपज्जवेहिं जाव परिवुड्डेमाणे २ एत्थ णं दुसमसूसमा णामं समाकाले पडिवजिस्सइ समणाउसो !, तीसे णं भंते ! समाए भरहस्स वासस्स केरिसए आयारभावपडोयारे भविस्सइ ? गोयमा ! बहुसमरमणिजे जाव अकित्तिमेहिं चेव, तेसि णं भंते ! मणुयाणं केरिसए आयारभावपडोयारे भविस्सइ ? गो० ! तेसि णं मणुयाणं छव्विहे संघयणे छव्विहे संठाणे बहूई धणूई उड्ढे उच्चत्तेणं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडीआउयं पालिहिंति २ त्ता अप्पेगइया णिरयगामी जाव अंतं करेहिंति, तीसे गं समाए तओ वंसा समुप्पजिस्संति, तं०-तित्थगरवंसे चक्कवहिवंसे दसारवंसे, तीसे णं समाए तेवीसं तित्थगरा एक्कारस चक्कवट्टी णव बलदेवा णव वासुदेवा समुप्पज्जिस्संति, तीसे णं समाए सागरोवमकोडाकोडीए बायालीसाए वाससहस्सेहिं ऊणियाए काले वीइक्कते अणंतेहिं वण्णपज्जवेहिं जाव अणंतगुणपरिवुड्डीए परिवुड्डमाणे २ एत्थ णं सुसमदूसमा णामं समाकाले पडिवजिस्सइ समणाउसो !, सा णं समा तिहा विभजिस्सइ, पढमे तिभागे मज्झिमे तिभागे पच्छिमे तिभागे, तीसे णं भंते ! समाए पढमे तिभाए भरहस्स वासस्स केरिसए आयारभावपडोयारे भविस्सइ ? गोयमा ! बहुसमरमणिजे जाव भविस्सइ, मणुयाणं जा चेव ओसप्पिणीए पच्छिमे तिभागे वत्तव्वया सा भाणिग्रव्वा, कुलगरवजा उसभसामिवज्जा, अण्णे पढंति-तीसे णं समाए पढमे तिभाए इमे पण्णरस कुलगरा समुप्पजिस्संति, तंजहा-सुमई जाव उसभे, सेसं तं चेव, दंड