________________
व० २ उसहसामिणिक्खमणं] सुत्तागमे पडिस्सुई २ सीमंकरे ३ सीमंधरे ४ खेमंकरे ५ खेमंधरे ६ विमलवाहणे ७ चक्खुमं ८ जसमं ९ अभिचंदे १० चंदाभे ११ पसेणई १२ मरुदेवे १३ णाभी १४ उसमे १५ त्ति ॥ २८ ॥ तत्थ णं सुमइपडित्सुइसीमंकरसीमंधरखेमंकराणं एएसिं पंचण्हं कुलगराणं हकारे णामं दण्डणीई होत्था, ते णं मणुया हक्कारेणं दंडेणं हया समाणा लज्जिया विलज्जिया वेड्डा भीया तुसिणीया विणओणया चिट्ठति, तत्थ णं खेमंधरविमलवाहणचक्खुमजसमअभिचंदाणं एएसि णं पंचण्हं कुलगराणं मक्कारे णामं दंडणीई होत्या, ते णं मणुया मक्कारेणं दंडेणं हया समाणा जाव चिट्ठति, तत्थ णं चंदाभपसेणइमरुदेवणाभिउसभाणं एएसिणं पंचण्हं कुलगराणं धिक्कारे णामं दंडणीई होत्था, ते णं मणुया धिक्कारेणं दंडेणं हया समाणा जाव चिट्ठति ॥ २९ ॥ णाभिस्स णं कुलगरस्स मरुदेवाए भारियाए कुच्छिसि एत्थ णं उसहे णामं अरहा कोसलिए पढमराया पढमजिणे पढमकेवली पढमतित्थयरे पढमधम्मवरचक्कवट्टी समुप्पज्जित्था, तए णं उसमे अरहा कोसलिए वीसं पुव्वसयसहस्साइं कुमारवासमज्झे वसइ वसइत्ता तेवडिं पुव्वसयसहस्साई महारायवासमज्झे वसइ, तेवढिं पुव्वसयसहस्साइं महारायवासमज्झे वसमाणे लेहाइयाओ गणियप्पहाणाओ सउणस्यपज्जवसाणाओ बावत्तरि कलाओ चोसढि महिलागुणे सिप्पसयं च कम्माणं तिण्णिवि पयाहियाए उवदिसइ उवदिसित्ता पुत्तसयं रजसए अभिसिंचइ अभिसिंचित्ता तेसीइं पुव्वसयसहस्साई महारायवासमज्झे वसइ वसित्ता जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स णवमीपक्खेणं दिवसस्स पच्छिमे भागे चइत्ता हिरण्णं चइत्ता सुवण्णं चइत्ता कोसं कोट्ठागारं चइत्ता बलं चइत्ता वाहणं चइत्ता पुरं चइत्ता अंतेउरं चइत्ता विउलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावइज्जं विच्छड्डइत्ता विगोवइत्ता दायं दाइयाणं परिभाएत्ता सुदंसणाए सीयाए सदेवमणुयासुराए परिसाए समणुगम्ममाणमग्गे संखिदचक्कियणंगलियमुहमंगलियपूसमाणववद्धमाणगआइक्खगलंखमंखघंटियगणेहिं ताहिं इठ्ठाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं हिययगमणिज्जाहिं हिययपल्हायणिजाहिं कण्णमणणिव्वुइकराहिं अपुणरुत्ताहिं अट्ठसइयाहिं वग्गूहि अणवरयं अभिणंदंता य अभिथुणंता य एवं वयासी-जय जय नंदा! जय जय भद्दा ! धम्मेणं अभीए परीसहोवसग्गाणं खंतिखमे भयभेरवाणं धम्मे ते अविग्धं भवउत्तिकट्ठ अभिणंदंति य अभिथुणंति य । तए णं उसमे अरहा कोसलिए णयणमालासहस्सेहिं पिच्छिन्जमाणे २ एवं जाव णिग्गच्छइ जहा उववाइए जाव आउलबोलबहुलं णभं करते विणीयाए रायहाणीए मज्झंमज्झेणं णिग्गच्छद