________________
सुत्तागमे
५३८
[जंबुद्दीवपणत्ती त्थिमेणं एत्थ णं जंबुद्दीवे २ भरहे वासे वेयड्ढे णामं पव्वए पण्णत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा लवणसमुदं पुढे पुरथिमिल्लाए कोडीए पुरथिमिलं लवणसमुदं पुढे पञ्चत्थिमिल्लाए कोडीए पञ्चत्थिमिल्लं लवणसमुदं पुढे, पणवीसं जोयणाई उड़ उच्चत्तेणं छस्सकोसाइं जोयणाई उव्वेहेणं पण्णासं जोयणाइं विक्खंभेणं, तस्स बाहा पुरथिमपञ्चत्थिमेणं चत्तारि अट्ठासीए जोयणसए सोलस य एगूणवीसइभागे जोयणस्स अद्धभागं च आयामेणं पन्नत्ता, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुह पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुट्ठा पञ्चत्थिमिलाए कोडीए पच्चस्थिमिलं लवणसमुदं पुट्ठा दस जोयणसहस्साइं सत्त य वीसे जोयणसए दुवालस य एगूणवीसइभागे जोयणस्स आयामेणं, तीसे धणुपट्टे दाहिणेणं दस जोयणसहस्साइं सत्त य तेयाले जोयणसए पण्णरस य एगूणवीसइभागे जोयणस्स परिक्खेवेणं ख्यगसंठाणसंठिए सव्वरययामए अच्छे सण्हे लढे घटे मढे णीरए णिम्मले णिप्पंके णिकंकडच्छाए सप्पभे समिरीए पासाईए दरिसणिज्जे अभिरूवे पडिरूवे । उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि य वणसंडेहिं सव्वओ समंता संपरिक्खित्ते । ताओ णं पउमवरवेइयाओ अद्धजोयणं उद्धं उच्चत्तेणं पंचधणुसयाई विक्खंभेणं पव्वयसमियाओ आयामेणं वण्णओ भाणियव्वो । ते णं वणसंडा देसूणाई दो जोयणाई विक्खंभेणं पउमवरवेइयासमगा आयामेणं किण्हा किण्होभासा वण्णओ । वेयड्डस्स णं पव्वयस्स पुरच्छिमपञ्चच्छिमेणं दो गुहाओ पण्णत्ताओ, उत्तरदाहिणाययाओ पाईणपडीणवित्थिण्णाओ पण्णासं जोयणाई आयामेणं दुवालस जोयणाई विक्खंभेणं अट्ठ जोयणाई उड्ढे उच्चत्तेणं वइरामयकवाडोहाडियाओ जमलजुयलकवाडघणदुप्पवेसाओ णिचंधयारतिमिस्साओ ववगयगचंदसूरणक्खत्तजोइसपहाओ जाव पडिरूवाओ, तंजहा-तमिसगुहा चेव खंडप्पवायगुहा चेव, तत्थ णं दो देवा महिड्डिया महज्जुइया महाबला महायसा महासुक्खा महाणुभागा पलिओवमट्टिइया परिवसंति, तंजहा–कयमालए चेव णट्टमालए चेव । तेसि णं वणसंडाणं बहुसमरमणिजाओ भूमिभागाओ वेयबुस्स पव्वयस्स उभओ पासिं दस दस जोयणाइं उर्दू उप्पइत्ता । एत्थ णं दुवे विजाहरसेढीओ पण्णत्ताओ, पाईणपडीणाययाओ उदीणदाहिणविच्छिण्णाओ दस दस जोयणाई विक्खंभेणं पव्वयसमियाओ आयामेणं उभओ पासिं दोहिं पउमवरवेइयाहिं दोहिं वणसंडेहिं संपरिक्खित्ताओ, ताओ णं पउमवरवेइयाओ अद्धजोयणं उ8 उच्चत्तेणं पंच धणुसयाई विक्खंभेणं पव्वयसमियाओ आयामेणं वण्णओ णेयव्वो, वणसंडा वि पउमवरवेइयासमगा आयामेणं वण्णओ। विजाहरसेढीणं भंते ! भूमीणं केरिसए आयारभावपडोयारे पण्णत्ते ? गोयमा ! बहुसमर