________________
सुत्तागमे
५३२
[पण्णवणासुत्तं णं चिट्ठति' ॥ ७०९ ॥ कम्हा णं भंते ! केवली समुग्घायं गच्छइ ? गोयमा ! केवलिस्स चत्तारि कम्मंसा अक्खीणा अवेइया अणिज्जिण्णा भवंति, तंजहा-वेयणिज्जे, आउए, नामे, गोए, सव्वबहुप्पएसे से वेयणिज्जे कम्मे हवइ, सव्वत्थोवे आउए कम्मे हवइ, विसमं समं करेइ बंधणेहिं ठिईहि य, विसमसमीकरणयाए बंधणेहिं ठिईहि य एवं खलु केवली समोहणइ, एवं खलु० समुग्घायं गच्छइ । सव्वे वि णं भंते ! केवली समोहणंति, सव्वे वि णं भंते ! केवली समुग्घायं गच्छंति ? गोयमा ! णो इणट्टे समढे । जस्साउएण तुल्लाई, बंधणेहिं ठिईहि य । भवोवग्गहकम्माइं, समुघायं से ण गच्छइ ॥ १॥ अगंतूणं समुग्धायं, अणंता केवली जिणा । जरमरणविप्पमुक्का, सिद्धिं वरगई गया ॥ २ ॥ ७१० ॥ कइसमइए णं भंते ! आउज्जीकरणे पन्नत्ते ? गोयमा ! असंखेजसमइए अंतोमुहुत्तिए आउज्जीकरणे पन्नत्ते । कइसमइए णं भंते ! केवलिसमुग्घाए पन्नत्ते ? गोयमा ! अट्ठसमइए० पन्नत्ते । तंजहा-पढमे समए दंडं करेइ, बीए समए कवाडं करेइ, तइए समए मंथं करेइ, चउत्थे समए लोगं पूरेइ, पंचमे समए लोयं पडिसाहरइ, छठे समए मंथं पडिसाहरइ, सत्तमए समए कवाडं पडिसाहरइ, अट्ठमे समए दंडं पडिसाहरइ, दंडं पडिसाहरेत्ता तओ पच्छा सरीरत्थे भवइ ॥ ७११ ॥ से णं भंते ! तहा समुग्घायगए किं मणजोगं झुंजइ, वइजोगं जुंजइ, कायजोगं जुजइ ? गोयमा ! नो मणजोगं झुंजइ, नो वइजोगं जुंजइ, कायजोगं जुजइ । कायजोगं णं भंते ! जुंजमाणे किं ओरालियसरीरकायजोगं झुंजइ, ओरालियमीसासरीरकायजोगं जुजइ, वेउव्वियसरीरकायजोगं जुजइ, वेउव्वियमीसासरीरकायजोगं जुजइ, आहारगसरीरकायजोगं०, आहारगमीसासरीरकायजोगं जुजइ, कम्मगसरीरकायजोगं जुजइ ? गोयमा ! ओरालियसरीरकायजोगं पि जुंजइ, ओरालियमीसासरीरकायजोगं पि जुंजइ, नो वेउव्वियसरीरकायजोगं०, नो वेउव्वियमीसासरीरकायजोगं०, नो आहारगसरीरकायजोगं०, नो आहारगमीसासरीरकायजोग०, कम्मगसरीरकायजोगं पि जुंजइ, पढमट्ठमेसु समएसु ओरालियसरीरकायजोगं झुंजइ, बिइयछट्ठसत्तमेसु समएसु ओरालियमीसासरीरकायजोगं झुंजइ, तइयचउत्थपंचमेसु समएसु कम्मगसरीरकायजोगं जुजइ ॥ ७१२ ॥ से णं भंते ! तहा समुग्घायगए सिज्झइ बुज्झइ मुच्चइ परिनिव्वाइ सव्वदुक्खाणं अंतं करेइ ? गोयमा ! नो इणढे समढे। से णं तओ पडिनियत्तइ पडिनियत्तइत्ता तओ पच्छा मणजोगं पि जुंजइ, वइजोगं पि जुंजइ, कायजोगं पि जुंजइ । मणजोगं जुजमाणे किं सच्चमणजोगं झुंजइ, मोसमणजोगं झुंजइ, सच्चामोसमणजोगं जुजइ, असच्चामोसमणजोगं झुंजइ ? गोयमा ! सच्चमणजोगं०, नो मोसम