________________
प० ६ दा० ८ णे० आउयबंध० ] सुत्तागमे
३८३
उववज्जंति । एवं निरंतरं सव्वेसु ठाणेसु पुच्छा । गोयमा ! सव्वेसु ठाणेसु उववज्जन्ति, न कहिं च पडिसेहो कायव्वो जाव सव्वट्ठसिद्धदेवेसु वि उववज्जन्ति, अत्थेगइया सिज्झंति, बुज्झँति, मुञ्चंति, परिनिव्वायंति, सव्वदुक्खाणं अंतं करेंति । वाणमंतरजोइसियवेमाणियसोहम्मीसाणा य जहा असुरकुमारा, नवरं जोइसियाण य वेमाणि - याण य चयंतीति अभिलावो कायव्वो । सणकुमारदेवाणं पुच्छा । गोयमा ! जहा असुरकुमारा, णत्ररं एगिदिएसु ण उववज्जति । एवं जाव सहस्सारगदेवा | आणय जाव अणुत्तरोववाइया देवा एवं चेव, नवरं नो तिरिक्खजोणिएसु उववज्जन्ति, मणुस्सेसु पज्जत्तसंखेज्जवासाउयक्रम्मभूमगगब्भवकंतियमणूसेसु उववज्जन्ति ॥ ६ दारं ॥ ॥ ३२३ ॥ नेरइया णं भंते ! कइभागावसेसाउया परभवियाउयं पकरेंति ? गोयमा ! नियमा छम्मासावसेसाउया परभवियाउयं । एवं असुरकुमारा वि, एवं जाव थणियकुमारा । पुढविकाइया णं भंते! कइभागावसेसाउया परभवियाउयं पकरेंति ? गोयमा ! पुढविकाइया दुवापन्नत्ता । तंजहा — सोवक्कमाउया य निरुवकमाउया य । तत्थ णं जे ते निरुवकमाउया ते नियमा तिभागावसेसाउया परभवियाउयं पकरेंति । तत्थ णं जे ते सोवकमाउया ते सिय तिभागावसेसाउया परभवियाउयं पकरेंति, सिय तिभागतिभागावसेसाउया परभवियाउयं पकरेंति, सिय तिभागतिभागविभागावसेसाउया परभवियाउयं पकरेंति । आउतेउवाउवणप्फइकाइयाणं बेइंदियते इंदियचउरिन्दियाण वि एवं चैव ॥ ३२४ ॥ पंचिन्दियतिरिक्खजोणिया णं भंते! कइभागावसेसाउया परभवियाउयं पकरेंति ? गोयमा ! पंचिन्दियतिरिक्खजोणिया दुविहा पन्नत्ता । तंजहा—संखेज्जवासाज्या य असंखेज्जवासाउया य । तत्थ णं जे ते असंखेजवासाज्या ते नियमा छम्मासावसेसाज्या परभवियाउयं पकरेंति । तत्थ णं जे ते संखेज्जवासाउया ते दुविहा पन्नत्ता । तंजहा- सोवक्कमाउया य निरुवकमाउया य । तत्थ णं जे ते निरुवकमाउया ते नियमा तिभागावसेसाउया परभवियाउयं पकरेंति । तत्थ णं जे ते सोवक्कमाउया ते णं सिय तिभागे परभवियाउयं पकरेंति, सिय तिभागतिभागे परभवियाउयं पकरेंति, सिय तिभागतिभाग तिभागावसेसाउया परभवियाजयं पकरेंति । एवं मणूसा वि । वाणमंतरजोइसियवेमाणिया जहा नेरइया ॥ ७ दारं ॥ ॥ ३२५ ॥ कइ विहे णं भंते ! आउयबंधे पन्नत्ते ? गोयमा ! छव्विहे आउयबंधे पन्नत्ते । तंजहा—१ जाइनामनिहत्ताउए, २ गइनामनिहत्ताउए, ३ ठिईनामनिहत्ताउए, ४ ओगाहणनामनिहत्ताउए, ५ पएसनामनिहत्ताउए, ६ अणुभावनामनिहत्ताउए । नेरइयाणं भंते ! कइविहे आउयबंधे पन्नत्ते ? गोयमा ! छव्विहे आउयबंधे पन्नत्ते । तंजहाजाइनाम निहत्ताउए, गइनामनिहत्ताउए, ठिईनाम निहत्ताउए, ओगाहणनामनिहत्ता
I