________________
१०५ जीवपज्जवसं० पुच्छा] सुत्तागमे जहन्नेणं छव्वीसं सागरोवमाई, उक्कोसेणं सत्तावीसं सागरोवमाइं । अपजत्तयाणं पुच्छा। गोयमा ! जहन्नेण वि उक्कोसेण वि अंतोमुहुत्तं । पज्जत्तयाणं पुच्छा । गोयमा! जहन्नणं छन्वीसं सागरोवमाइं अंतोमुहुत्तूणाई उक्कोसेणं सत्तावीसं सागरोवमाइं अंतोमुहुत्तूणाई । मज्झिमउवरिमगेविजगदेवाणं पुच्छा । गोयमा ! जहन्नेणं सत्तावीसं सागरोवमाई, उक्कोसेणं अट्ठावीसं सागरोवमाइं । अपजत्तयाणं पुच्छा । गोयमा ! जहन्नेण वि उक्कोसेण वि अंतोमुहुत्तं । पजत्तयाणं पुच्छा । गोयमा ! जहन्नेणं सत्तावीसं सागरोवमाइं अंतोमुहुत्तूणाई, उक्कोसेणं अट्ठावीसं सागरोवमाइं अंतोमुहुत्तूणाई। उवरिमहेछिमगेविजगदेवाणं पुच्छा । गोयमा ! जहन्नेणं अट्ठावीसं सागरोवमाई, उक्कोसेणं एगूणतीसं सागरोवमाइं । अपजत्तयाणं पुच्छा । गोयमा ! जहन्नेण वि उक्कोसेण वि अंतोमुहुत्तं । पजत्तयाणं पुच्छा । गोयमा ! जहन्नेणं अट्ठावीसं सागरोवमाइं अंतोमुहुत्तूणाई, उक्कोसेणं एगूणतीसं सागरोवमाइं अंतोमुहुत्तूणाई । उवरिममज्झिमगेविज्जगदेवाणं पुच्छा । गोयमा ! जहन्नेणं एगणतीसं सागरोवमाइं उक्कोसेणं तीसं सागरोवमाइं । अपजत्तयाणं पुच्छा । गोयमा ! जहन्नेण वि उक्कोसेण वि अंतोमुहुत्तं । पज्जत्तयाणं पुच्छा । गोयमा ! जहन्नेणं एगूणतीसं सागरोवमाइं अंतोमुहुतूणाई, उक्कोसेणं तीसं सागरोवमाइं अंतोमुहुत्तूणाई । उवरिमउवरिमगेविजगदेवाणं पुच्छा । गोयमा ! जहन्नेणं तीसं सागरोवमाई, उक्कोसेणं एकतीसं सागरोवमाइं । अपज्जत्तयाणं पुच्छा । गोयमा ! जहन्नेण वि उक्कोसेण वि अंतोमुहुत्तं । पजत्तयाणं पुच्छा । गोयमा ! जहन्नेणं तीसं सागरोवमाइं अंतोमुहुत्तूणाई, उक्कोसेणं एकतीसं सागरोवमाइं अंतोमुहुत्तूणाई ॥ २४४ ॥ विजयवेजयंतजयंतअपराजिएसु णं भंते ! देवाणं केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं एकतीसं सागरोवमाइं, उक्कोसेणं तेत्तीसं सागरोवमाइं । अपजत्तयाणं पुच्छा । गोयमा ! जहन्नेण वि उक्कोसेण वि अंतोमुहुत्तं । पज्जत्तयाणं पुच्छा । गोयमा ! जहन्नेणं एकतीसं सागरोवमाइं अंतोमुहुत्तूणाई, उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तूणाई ॥ सव्वट्ठसिद्धगदेवाणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! अजहन्नमणुक्कोसं तेत्तीसं सागरोवमाइं ठिई पन्नत्ता । सव्वट्ठसिद्धगदेवाणं अपजत्तयाणं पुच्छा । गोयमा ! जहन्नेण वि उक्कोसेण वि अंतोमुहत्तं । सव्वटसिद्धगदेवाणं० पजत्तयाणं केवइयं कालं ठिई पन्नत्ता ? गोयमा ! अजहन्नमणुक्कोसं तेत्तीसं सागरोवमाई अंतोमुहुत्तूणाई ठिई पन्नत्ता ॥ २४५ ॥ पन्नवणाए भगवईए चउत्थं ठिइपयं समत्तं ॥
कइविहा णं भंते ! पजवा पन्नत्ता ? गोयमा ! दुविहा पजवा पन्नत्ता। तंजहाजीवपजवा य अजीवपजवा य ॥ २४६ ॥ जीवपजवा णं भंते ! किं संखिज्जा,