________________
प० ३ दा० २६ परमाणु० अप्पा० ] सुत्तागमे
वाएणं सव्वत्थोवा तसकाइया अपज्जत्तया तेलोक्के, उड्डलोय तिरियलोए असंखेज्जगुणा, अहोलोयतिरियलोए संखेज्जगुणा, उड्डलोए संखेज्जगुणा, अहोलोए संखेजगुणा, तिरियलोए असंखेज्जगुणा । खेत्ताणुवाएणं सव्वत्थोवा तसकाइया पज्जत्तया तेलोक्के, उड्ढलोयतिरियलोए असंखेज्जगुणा, अहोलोयतिरियलोए संखेज्जगुणा, उड्ढलोए संखेज्जगुणा, अहोलोए संखेजगुणा, तिरियलोए असंखेज्जगुणा ॥ २४ दारं ॥ २१० ॥ एएसि णं भंते! जीवाणं आउयस्स कम्मस्स बंधगाणं अबंधगाणं पज्जत्ताणं अपजत्ताणं सुत्ताणं जागराणं समोहयाणं असमोहयाणं सायावेयगाणं असायावेयगाणं इंदिओवउत्ताणं नोइंदिओवउत्ताणं सागारोवउत्ताणं अणागारोवउत्ताण य कयरे करेहिंतो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा आउयस्स कम्मस्स बंधगा १, अपजत्तया संखेजगुणा २, सुत्ता संखेजगुणा ३, समोहया संखेज्जगुणा ४, सायावेयगा संखेज्जगुणा ५, इंदिओवउत्ता संखेज्जगुणा ६, अणागारोवउत्ता संखेज्जगुणा ७, सागारोवउत्ता संखेजगुणा ८, नोइंदिओवउत्ता विसेसाहिया ९, असा यावेयगा विसेसाहिया १०, असमोहया विसेसाहिया ११, जागरा विसेसाहिया १२, पज्जत्तया विसेसाहिया १३, आउयस्स कम्मस्स अबंधया विसेसाहिया १४॥ २५ दारं ॥ २११ ॥ खेत्ताणुवाएणं सव्वत्थोवा पुग्गला तेलोक्के, उड्डलोयतिरियलोए अनंतगुणा, अहोलोयतिरियलोए विसेसाहिया, तिरियलोए असंखेज्जगुणा, उड्ढलोए असंखेज्जगुणा, अहोलोए विसेसाहिया । दिसाणुवाएणं सव्वत्थोवा पुग्गला उड्ढदिसाए, अहोदिसाए विसेसाहिया, उत्तरपुरच्छिमेणं दाहिणपच्चत्थिमेण उ दोवि तुल्ला असंखेज्जगुणा, दाहिणपुरच्छिमेण उत्तरपञ्च्चत्थिमेण य दोवि विसेसाहिया, पुरच्छिमेणं असंखेज्जगुणा, पच्चत्थिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया । खेत्ताणुवाएणं सव्वत्थोवाईं दव्बाई तेलोक्के, उड्ढलोयति रियलोए अणंतगुणाई, अहोलोयतिरियलोए विसेसाहियाई, उड्डलोए असंखेज्जगुणाई, अहोलोए अनंतगुणाई, तिरियलोए संखेज्जगुणाई । दिसाणुवाएणं सव्वत्थोवाइं दव्वाई अहोदिसाए, उड्ढदिसाए अनंतगुणाई, उत्तरपुरच्छिमेणं दाहिणपच्चत्थिमेण य दोवि तुलाई असंखेज्जगुणाई, दाहिणपुरच्छिमेणं उत्तरपञ्च्चत्थिमेण य दोवि तुलाई विसेसाहियाई, पुरच्छिमेणं असंखेज्जगुणाई, पच्चत्थिमेणं विसेसाहियाई, दाहिणेणं विसेसाहियाई, उत्तरेणं विसेसाहियाईं ॥ २१२ ॥ एएसि णं भंते ! परमाणुपोग्गलाणं संखेज्जपएसियाणं असंखेज्जपएसियाणं अनंतपएसियाण य खंधाणं दव्वट्टयाए पएसट्टयाए दव्व - पएस याए कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा अणतपएसिया खंधा दव्वट्टयाए, परमाणुपोग्गला दव्वट्टयाए
३३५