________________
३६
गचरणविहिपमायठाणकम्म पय डीलेसा अणगारमग्गजीवाजीवविभक्ती कविलाई महापुरिसाणं चरियाई च। तीसइमे णंदीसुत्ते येरावली सोयाभेया पंचविहारास्त्रं तदंतग्गयबुद्धिभेया सुत्तसख्वं च वित्थरेणुववणियं । एकतीस अणुओगदारसुत्ते सुयावस्याणुपुत्रीणामपमाणणयणिक्खेवाईणं सवित्रं वणणं । ब आवस्सयसुत्ते आवस्यवत्तव्या । पढमे परिसिट्टे कप चउजिणचरियाई सुत्तलिहणकालो जिणंतराई गणहरवण्णणं येरावली सामायारी य । बीए परिसिट्टे सामाइयपाढा गहणपारर्णावही । तइए परिसिट्टे सावयावस्मय( पडिकमण ) सुतं मूलपाठजुतं भासापाठठाणे कोलग दिण्णपानं ।
एवंरूवेण अणोरपारसिंधुसरिसे एयम्मि 'सुतागमे' विविहविरायाणमपुष्व संगहो । अभो जिणधम्मसख्वं जिण्णासहिं जणेहिं एस गंधो अवस्सं । सज्झाएण णाणावरणीयकम्मखओ सुयणाणत्तणाणस्य य संलद्वी भवः । निययसज्झायणिसेवणेण तवकम्मसहकडेण णाणस्स चरमावस्थास्वं परमणाणं पि मलहं । अओ चेव वुक्तं 'णं सज्झायसमं तवो' ति णिवेएइ
गजाणणभि. जोसीतिणामधिजो, कव्यवेदंतपुराणतित्थो, साहिपण्णो, रभासाकोविओ ( हिंदी सनद ), पणवेलत्थ 'हाईस्कूल' सक्कयपाइयअज्झायगो ।