________________
णमोऽत्थु णं समणस्स भगवओ णायपुत्तमहावीरम्स
सिरिसुत्तागमगंथस्स साररूवभूमिया सिरितित्थयहिं जगजीबुद्धरणटुं विविहोवएगो दिण्णो, महानियाहिं गणहरेहिं मणसीकाऊणं दुवालसंगीरूवेणं (दुवालसंगमुत्तम्घेणं) गुंफिऊणं नापयागे कओ। ___ इक्किंगसुत्तोवरि तेसिं पुट्ठीकराई पुढो पुढो आयरिगाह कमेणं दुवालगवंगाई णिम्मियाई संति । साह्रणमायारवियारसुद्धीकराई च चत्तारि छयमनाई णिम्मियाई । सव्वेहितो अंगुवंगमुत्तहितो पमाणणयणिक्येयवागरणप्पमुहविरायानुनाई चनारि मूल. सुत्ताई साररूवाइं णिम्मियाई । तओ पच्छा अंतिममावस्गगमन (उमओ कालं वयधराणं मूलत्तराइगुणेहितो अत्तमुद्धीकारयं) णिम्मियं ति।। ___ बारसमस्स दिठिवायंगस्स विच्छेए इकारसंगाई, दुवालमुनगाई, चनारि शेय. सुत्ताई, चत्तारि मूलाई, बत्तीसमं चावस्सगमुक्तं एयाई बनीगमनाई गिरियाणगवासिजइणसमाजेण मण्णिजंति ।
एसु बत्तीसागमेसु साहुसावगाणं णायव्त्रीवादेयकाणीयांवरयाणं वाणी समत्थि । अत्तकम्मधम्मणाणदंसणचरितसम्मत्तनववीरियापमाणणयणिकवणिनायववहारमिच्छत्तकसायप्पमायापमायावयजोगलोगालोगछदव्य जीवाइणवर मलयासमारकम्मबंधोदयउदीरणावेयणाणिजरामुक्खणिरयतिरिक्वमयदेवा मुहाणं शिवहवि. सयाणं इमेसु सुत्तेसु जट्ठियं सरूवमणंतणाणीहिमुदसियमस्थि ।
विस्सेऽणेगे धम्मा, अणेगाई सत्थाई, अणेगा य मयपहा विजमाणा मंति । तेसिं धम्मसत्थमयपहाणं पवत्तगा वि णेगे संजाया । उवरुनपानवियाण धानमनया जारिसा जइणागमेसु पुढोकरणपुव्वया गूढरहस्मजुत्ता य पचवणाणी िदंगिया अत्थि तारिसा इयरधम्मसत्थेसु ण लब्भइ । केवलणाणीहि लोए थावर जंगमा अा. विरूविणो पयत्था जारिसा केवलदसणेण दिट्ठा तारिसा जणहियद्वयाप आपविया, पण्णविया, परूविया, दंसिया, णिदंसिया। जया अण्णसत्यापवनगेहिं जे किचि कहिये वा दंसियं वा पवत्तियं वा तं सव्वं केवलं पण्णावलेण वा जहाणुहवेण या, जेहि सव्वेसिं मण्णणि णो होइ ति।
एएसिं बत्तीसमूलसुत्ताणमत्था भासंतराई णेगेहिं कयाई पगासियाई मंनि । किंतु सज्झायकरणट्ठाए कमवि विसयं तेसु मूलसुत्तेसु णिरिक्खणट्ठाए केवलं मूलमनाई चेव कजसाहगाइं भवंति । तेसिं पुढो पुढो बत्तीर्स पइकइओ-पुत्थयाई एगीकरणहिंनो