________________
सुत्तागमे
[ पण्णवणासुतं
"
सुब्भिगन्धपरिणया वि, दुब्भिगन्धपरिणया वि । फासओ कक्खडफासपरिणया वि मउयफासपरिणया वि, गुरुयफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिया वि, उसिणफासपरिणया वि, निद्धफासपरिणया वि, लुक्खफासपरिणया वि संठाणओ परिमण्डलसंठाणपरिणया वि, वट्टसंठाणपरिणया वि, तंससंठाणपरिणया वि चउरंससंठाणपरिणया वि, आययसंठाणपरिणया वि २० । जे रसओ कडुयरसपरिणया ते वण्णओ कालवण्णपरिणया वि, नीलवण्णपरिणया वि, लोहियवण्णपरिणया वि, हालिद्दवण्णपरिणया वि, सुकिल्लवण्णपरिणया वि । गन्धओ सुब्भिगन्धपरिणया वि दुब्भिगन्धपरिणया वि । फासओ कक्खडफासपरिणया वि, मउयफास परिणया वि, गुरुयफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, णिद्धफासपरिणया वि, लुक्खफासपरिणया वि । संठाणओ परिमण्डलठाणपरिणया वि, वसंठाणपरिणया वि, तंससंठाणपरिणया वि, चउरंससंठाणपरिणया वि, आययसंठाणपरिणया वि २० । जे रसओ कसायरसपरिणया ते वण्णओ कालवण्णपरिणया वि, नीलवण्णपरिणया वि, लोहियवण्णपरिणया वि हालिद्दवण्णपरिणया वि, सुकिलवण्णपरिणया वि । गन्धओ सुब्भिगन्धपरिणया वि दुभिगन्धपरिया वि । फासओ कक्खडफासपरिणया वि, मउयफासपरिणया वि गुरु फासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, णिद्धफासपरिणया वि, लुक्खफासपरिणया वि। संठाणओ परिमण्डलसंठाणपरिणया वि, वसंठाणपरिणया वि, तंससंठाणपरिणया वि, चउरंससंठाणपरि
२६८
या वि, आययसंठाणपरिणया वि २० । जे रसओ अम्बिलरसपरिणया ते वण्णओ. कालवण्णपरिणया वि, नीलवण्णपरिणया वि, लोहियवण्णपरिणया वि, हालिद्दवण्णपरिणया वि, सुकिल्लवण्णपरिणया वि । गन्धओ सुब्भिगन्धपरिणया वि, दुब्भिगन्धपरिणया वि । फासओ कक्खडफासपरिणया वि, मउयफासपरिणया वि, गुरुयफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि निद्धफासपरिणया वि, लुक्खफासपरिणया वि । संठाणओ परिमण्डलसंठाणपरिणया वि, वट्टसंठाणपरिणया वि, तंससंठाणपरिणया वि, चउरंससंठाणपरिणया वि आययसंठाणपरिणया वि २० । जे रसओ महुररसपरिणया ते वण्णओ कालवण -- परिणया वि, नीलवण्णपरिणया वि, लोहियवण्णपरिणया वि, हालिद्दवण्णपरिणया वि, सुकिलवण्णपरिणया वि । गन्धओ सुब्भिगन्धपरिणया वि, दुब्भिगन्धपरिणया वि । फासओ कक्खडफासपरिणया वि, मउयफासपरिणया वि, गुरुयफासपरिणया वि, लहु फासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, निद्धफास