________________
सुत्तागमे
[पण्णवणासुतं ५ सुकिल्लवन्नपरिणया । जे गंधपरिणया ते दुविहा पन्नत्ता । तंजहा-सुब्भिगंधपरिणया य दुब्भिगंधपरिणया य । जे रसपरिणया ते पंचविहा पन्नत्ता । तंजहा१ तित्तरसपरिणया, २ कडयरसपरिणया, ३ कसायरसपरिणया, ४ अंबिलरसपरिणया, ५ महुररसपरिणया । जे फासपरिणया ते अट्ठविहा पन्नत्ता। तंजहा१ कक्खडफासपरिणया, २ मउयफासपरिणया, ३ गरुयफासपरिणया, ४ लहुयफासपरिणया, ५ सीयफासपरिणया, ६ उसिणफासपरिणया, ७ णिद्धफासपरिणया, ८ लुक्खफासपरिणया। जे संठाणपरिणया ते पंचविहा पन्नत्ता । तंजहा-१ परिमंडलसंठाणपरिणया, २ वट्टसंठाण०, ३ तंससंठाण०, ४ चउरंससंठाण०, ५ आययसंठाण० ॥ ५ ॥ जे वण्णओ कालवण्णपरिगया ते गन्धओ सुब्भिगन्धपरिणया वि, दुब्भिगन्धपरिणया वि । रसओ तित्तरसपरिणया वि, कडुयरसपरिणया वि, कसाया रसपरिणया वि, अम्बिलरसपरिणया वि, महुररसपरिणया वि। फासओ कक्खडफासपरिणया वि, मउयफासपरिणया वि, गुरुयफासपरिणया वि, लहुयफासपरिणयवि, सीयफासपरिणया वि, उसिणफासपरिणया वि, णिद्धफासपरिणया वि, लुक्खफासपरिणया वि। सण्ठाणओ परिमण्डलसण्ठाणपरिणया वि, वसंठाणपरिणया वि, तंससण्ठाणपरिणया वि, चउरंससण्ठाणपरिणया वि, आययसण्ठाणपरिणया वि २० । जे वण्णओ नीलवण्णपरिणया ते गन्धओ सुब्भिगन्धपरिणया वि, दुब्भिगन्धपरिणया वि। रसओ तित्तरसपरिणया वि, कडुयरसपरिणया वि, कसायरसपरिणया वि, अम्बिलरसपरिणया वि, महुररसपरिणया वि। फासओ कक्खडफासपरिणया वि, मउयफासपरिणया वि. गुरुयफासपरिणया वि, लहयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, निद्धफासपरिणया वि, लुक्खफासपरिणया वि । संठाणओ परिमण्डलसण्ठाणपरिणया वि, वसंठाणपरिणया वि, तंससण्ठाणपरिणया वि, चउरंससण्ठाणपरिणया वि, आययसण्ठाणपरिणया वि २० । जे वण्णओ लोहियवण्णपरिणया ते गन्धओ सुब्भिगन्धपरिणया वि, दुब्भिगन्धपरिणया वि । रसओ तित्तरसपरिणया वि, कडुयरसपरिणया वि, कसायरसपरिणया वि, अम्बिलरसपरिणया वि, महुररसपरिणया वि । फासओ कक्खडफासपरिणया वि, मउयफासपरिणया वि, गुरुयफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, निद्धफासपरिणया वि, लुक्खफासपरिणया वि । संठाणओ परिमण्डलसंठाणपरिणया वि, वसंठाणपरिणया वि, तंससंठाणपरिणया वि, चउरंससंठाणपरिणया वि, आययसंठाणपरिणया वि २० । जे वण्णओ हालिद्दवण्णपरिणया ते गन्धओ सुब्भिगन्धपरिणयावि, दुब्भिगन्धपरिणयावि । रसओ तित्तरसपरिणया'