________________
स०प०९ प०स०० अ० पुच्छा] सुत्तागमे
२६३
जह० खुड्डागं भवग्गहणं समऊणं उक्को० तिण्णि पलिओवमाइं पुन्वकोडिपुहत्तमब्भहियाई, देवे जहा णेरइए, पढमसमयसिद्धे णं भंते !० ? गोयमा ! एकं समयं, अपढमसमयसिद्धे णं भंते ! ०? गोयमा ! साइए अपज्जवसिए। पढमसमयणेर० भंते ! अंतरं कालओ० ? गोयमा ! ज० दस वाससहस्साइं अंतोमुहुत्तमब्भहियाइं उक्को० वण०, अपढमसमयणेर ० अंतरं कालओ केव० ? गोयमा ! जह० अंतो० उ० वण०; पढमसमयतिरिक्खजोणियस्स० अंतरं० केवञ्चिरं होइ ? गोयमा ! जह० दो खुड्डागभवग्गहणाई समऊणाई उक्को० वण०, अपढमसमयतिरिक्खजोणियस्स णं भंते !० ? गोयमा ! जह० खुड्डागभवग्गहणं समयाहियं उक्को० सागरोवमसयपुहुत्तं साइरेगं, पढमसमयमणूसस्स णं भंते ! अंतरं कालओ० ? गो० ! जह० दो खुड्डागभवग्गहणाई समऊणाई उक्को० वण०, अपढमसमयमणूसस्स णं भंते ! अंतरं० ? गो० ! जह० खुड्डागं भव० समयाहियं उक्को० वणस्सइ०, देवस्स अंतरं जहा णेरइयस्स, पढमसमयसिद्धस्स णं भंते ! अंतरं० ? गो० ! णत्थि, अपढमसमयसिद्धस्स णं भंते ! अंतरं कालओ केवच्चिरं होइ ? गोयमा ! साइयस्स अपज्जवसियस्स णत्थि अंतरं ॥ एएसि णं भंते ! पढमस०णेर० पढमसतिरिक्खजोणियाणं पढमसमयमणूसाणं पढमसमयदेवाणं पढमसमयसिद्धाण य कयरे २... ? गोयमा ! सव्वत्थोवा पढमसमयसिद्धा पढमसमयमणूसा असंखे० पढमस०णेरइया असंखेजगुणा पढमस देवा असं० पढमस तिरि० असं० । एएसि णं भंते ! अपढमसमयनेरइयाणं जाव अपढमसमयसिद्धाण य कयरे० ? गोयमा! सव्वत्थोवा अपढमस मणूसा अपढमस नेरइया असंखे० अपढमस० देवा असंखे० अपढमस० सिद्धा अणंतगुणा अपढमसतिरिक्खजो० अणंतगुणा। एएसि णं भंते ! पढमस०गेरइयाणं अपढमस०णेरइयाण य कयरे २... ? गोयमा ! सव्वत्थोवा पढमस०णेरइया अपढमस०णेरइया असंखे०, एएसि णं भंते ! पढमसतिरिक्खजोणियाणं अपढमसतिरिक्खजोणियाण य कयरे २... ? गोयमा ! सव्वत्थोवा पढमसमयतिरिक्खजो० अपढमसतिरिक्खजोणिया अणंतगुणा, एएसि गं भंते ! पढमस०मणूसाणं अपढमसमयमणूसाण य कयरे २... ? गोयमा ! सव्वत्थोवा पढमसमयमणूसा अपढमस०मणूसा असंखे०, जहा मणूसा तहा देवावि, एएसि णं भंते ! पढमसमयसिद्धाणं अपढमसमयसिद्धाण य कयरे २ हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा पढमसमयसिद्धा अपढमसमयसिद्धा अणंतगुणा। एएसि णं भंते ! पढमसमयणेरइयाणं अपढमसमयणेरइयाणं पढमस०तिरिक्खजोणि० अपढमसतिरिक्खजो० प०समयमणू० अपढमस०मणू० पढमस० देवाणं अप०समयदेवाणं पढमसमयसिद्धाणं अपढमसमयसिद्धाण य कयरे २ हितो