________________
णमोऽत्थु णं समणस्स भगवओ णायपुत्तमहावीरस्स
पसंगियं किंचि सयलजगजीवाणमप्पन्भुट्ठाणाभिलासा वटए, एयं चावस्मयं पि । जेण लक्षमणुयजम्मेण ण कयमत्तहियं तज्जम्ममफलं । अपहियट्ठा चेव जणी पबयणमवणसज्झायकरणतवजवसंजमाइक्रनेनु पवइ । धम्मकरणं पि णाणण विणा ण संभवड त्तिणाणमाहप्पं । वुत्तं च
णाणं मोहमहंधयारलहरीसंहारसनगमो, णाणं दिट्ठअदिइट्ठघडणे संकप्पकप्पहुमो। णाणं दुजयकम्मकुंजरघडापंचनपंचाणणो,
णाणं जीवअजीववत्थुविसरस्सालोयणे लोयणं ॥१॥ तण्णाणं च पंचविहं, तम्मि वि मुयणाणं विसिस्सइ गाण भम्बनीवाणमुवयारत्तणओ । सुए ति वा सिद्धते ति वा मुत्ते ति वा सत्थे ति वा आगमे ति वा एगट्ठा । आगमे तिविहे १०, तंजहा-मुत्तागमे, अत्थागमे, तदुभयागमे । एमो भी महागंथो तुम्ह करकमले विजइ तब्बारसुवंगचउछेयच उमलावस्सयमंनुभो टिपणपरिसिट्ठाईहिं समलंकिओ सुत्तागमस्स बीओ अंसो । पहमो अंमो नाव सारसंगसंगओ इओ पुलिंब मम धम्मायरिएहिं परमपुजसिरिपुष्पाभिहि संपादिओ सिरिसुत्तागमपगासगसमिईए पगासिओ वर ति मुविश्यमेव सम्वेनि । मुनागमणियसज्झायमणणचिंतणणिदिद्धासणेणमत्तपरमवणाणं होहिइ । कि काय मए कि करेमि केण पहेण गंतव्वं केण जामि कि हेयं कि णेयं किमुवादेयं ति आणि मुतागमसज्झायकारगो अत्ताणं धम्मे ठाविस्सइ पर धम्मे ठाविस्सइ । कंण कम्मेण जीवो णेरइओ वा तिरिओ वा मणुओ वा देवो वा सिद्धो वा जायइ तवण्णणमस्तिथि। पत्थि कोवि विसओ जो सुत्तागमे णत्थि । दवाणुओगो भगवईपण्णवणाईमु । धम्मकहाणुओगो (चरियाई) ताव आयारे महावीरचरियं, सूयगरे उसाजणअट्ठाणउइपुत्तअद्दगाईणं, ठाणे महापउमचरियं, समवाए महापुरिमाणं माउपिउ पुथ्वभवणामाई, भगवईए रोहाऽणगारखंधयतामलिसिवरायरिसिमहाबल उसहदत्तदेवाणंदाजमालिगंगेयअइमुत्तगोसालयोदायणमिगावईजयंतीसोमिलाईणं चरियाई संति । छ?सत्तमट्ठमणवमेक्कारसमंगाई सव्वहा कहामया चेव। ओववाइए अंबडचरियं, रायपसणइए सूरियाभदेवचरियं पएसिकहाणयं च, जीवाजीवाभिगमे विजयदेवचरियं, जबुद्दीवपण्णत्तीए उसहजिणचरियं भरहचकिचरियं च, णिरियावलियाइपंचुवंगाई सम्बहा