________________
२२०
सुत्तागमे
[जीवाजीवाभिगमे गइसमावण्णगा? गोयमा ! ते णं देवा णो उड्डोववण्णगा नो कप्पोववण्णगा विमाणोववण्णगा नो चारोववण्णगा चारद्विइया नो गइरइया नो गइसमावण्णगा पक्किटगसंठाणसंठिएहिं जोयणसयसाहस्सिएहिं तावक्खेत्तेहिं साहस्सियाहि य बाहिराहिं वेउब्वियाहिं परिसाहिं मया हयणगीयवाइय० रवेणं दिव्वाइं भोगभोगाइं भुंजमाणा जाव सुहलेस्सा सीयलेस्सा मंदलेस्सा मंदायवलेस्सा चित्तंतरलेसागा कूडा इव ठाणट्ठिया अण्णोण्णसमोगाढाहिं लेसाहिं ते पएसे सव्वओ समंता ओभासेंति उज्जोवेंति तवंति पभासेंति ॥ जया णं भंते ! तेसिं देवाणं इंदे चयइ से कहमिदाणिं पकरेंति ? गोयमा ! जाव चत्तारि पंच सामाणिया तं ठाणं उवसंपजित्ताणं विहरंति जाव तत्थ अण्णे इंदे उववण्णे भवइ । इंदट्ठाणे णं भंते ! केवइयं कालं विरहिए उववाएणं प० ? गोयमा ! जहण्णेणं एकं समयं उक्कोसेणं छम्मासा ॥ १७९ ॥ पुक्खरवरण्णं दीवं पुक्खरोदे णामं समुद्दे वट्टे वलयागारसंठाणसंठिए जाव संपरिक्खित्ताणं चिट्ठइ ॥ पुक्खरोदे णं भंते ! समुद्दे केवइयं चक्कवालविक्खंभेणं केवइयं परिक्खेवेणं पण्णत्ते ? गोयमा ! संखेजाई जोयणसयसहस्साई चक्कवालविक्खंभेणं संखेजाइं जोयणसयसहस्साई परिक्खेवेणं पण्णत्ते ॥ पुक्खरोदस्स णं भंते ! समुद्दस्स कइ दारा पण्णत्ता ? गोयमा ! चत्तारि दारा पण्णत्ता तहेव सव्वं पुक्खरोदसमुद्दपुरथिमपेरंते वरुणवरदीवपुरथिमद्धस्स पञ्चत्थिमेणं एत्थ णं पुक्खरोदस्स विजए नामं दारे पण्णत्ते, एवं सेसाणवि । दारंतरंमि संखेजाइं जोयणसयसहस्साइं अबाहाए अंतरे पण्णत्ते । पएसा जीवा य तहेव । से केणटेणं भंते ! एवं वुच्चइ—पुक्खरोदे समुद्दे २ ? गोयमा । पुक्खरोदस्स णं समुदस्स उदगे अच्छे पत्थे जच्चे तणुए फलिहवण्णाभे पगईए उदगरसेणं सिरिधरसिरिप्पभा य० दो देवा महिडिया जाव पलिओवमद्विइया परिवसंति, से एएणटेणं जाव णिच्चे । पुक्खरोदे णं भंते ! समुद्दे केवइया चंदा पभासिंसु. वा ३१० संखेजा चंदा पभासेंसु वा ३ जाव तारागणकोडिकोडीओ सोभेसु वा ३ ॥ पुक्खरोदण्णं समुई वरुणवरे णामं दीवे वट्टे वलयागार जाव चिठ्ठइ, तहेव समचक्कवालसंठिए० केवइयं चक्कवालविक्खंभेणं केवइयं परिक्खेवेणं पण्णत्ते? गोयमा! संखेजाई जोयणसयसहस्साइं चक्कवालविक्खंभेणं संखेजाइं जोयणसयसहस्साइं परिक्खेवेणं पण्णत्ते, पउमवरवेइयावणसंडवण्णओ दारंतरं पएसा जीवा तहेव सव्वं ॥ से केणटेणं भंते ! एवं वुच्चइ-वरुणवरे दीवे २ ? गोयमा ! वरुणवरे णं दीवे तत्थ २ देसे २ तहिं २ बहूओ खुड्डाखुड्डियाओ जाव बिलपंतियाओ अच्छाओ० पत्तेयं २ पउमवरवेइयापरि० वण० वारुणोदगपडिहत्थाओ पासाइयाओ ४, तासु णं खुड्डाखुडियासु जाव बिलपंतियासु बहवे उप्पायपव्वया जाव खडहडगा सव्वफलिहामया