________________
प० ३ तिसोवाणपडिरूवगा ] सुत्तागमे
सिया ?, णो इण्ट्ठे समट्ठे, से जहाणामए – वेयालियाए वीणाए उत्तरमंदामुच्छियाए अंके सुपइट्टियाए चंदणसारकोणपडिघट्टियाए कुसलणरणारिसंपगहियाए पओसपच्चूसकालसमयंसि मंद मंद एइयाए वेश्याए खोभियाए उदीरियाए ओराला मणुण्णा कण्णमणणिव्वुइकरा सब्वओ समंता सहा अभिणिस्सवंति भवे एयारूवे सिया ?, णो इणट्ठे समट्ठे, से जहाणामए - किण्णराण वा किंपुरिसाण वा महोरगाण वा गंधव्वाण वा भद्दसालवणगयाण वा नंदणवणगयाण वा सोमणसवणगयाण वा पंडगवणगयाण वा हिमवंतमलयमंदरगिरिगुहसमण्णागयाण वा एगओ सहियाणं संमुहागयाणं समुविद्वाणं संनिविद्वाणं पमुइयपक्कीलियाणं गीयरइगंधव्वहरिसियमणाणं गेज्जं पज्जं कत्थं गेयं पयविद्धं पायविद्धं उक्खित्तयं पवत्तयं मंदायं रोइयावसाणं सत्तसर समण्णागयं अट्ठरससुसंपउत्तं छद्दोसविप्पमुक्कं एकारसगुणालंकारं अट्ठगुणोववेयं गुंजतवंसकुहरोवगूढं रक्तं तिट्ठाण करणमुद्धं महुरं समं सुललियं सकुहरगुंजतवंसतंतीतलताललयग्गहसुसंपउत्तं मणोहरं मउयरिभियपयसंचारं सुरई सुणई वरचारुरूवं दिव्वं नहं सज्जं गेयं पगीयाणं, भवे एयारूवे सिया ?, हंता गोयमा ! एवंभूए सिया ॥ १२६ ॥ तस्स णं वणसंडस्स तत्थ तत्थ देसे २ तहिं तहिं बहवे खुड्डा खुड्डियाओ वावीओ पुक्खरिणीओ गुंजालियाओ दीहियाओ ( सरसीओ) सरपंतियाओ सरसरपंतीओ बिलपंतीओ अच्छाओ सण्हाओ रययामयकूलाओ वइरामयपासाणाओ तवणिजमयतलाओ वेरुलियमणिफालियपडलपच्चोयडाओ सुवण्णसुन्भ (ज्झ ) रयय मणिवालुयाओ सुहोया
उत्तराओ णाणामणितित्थमुवद्धाओ चार (चर) कोणाओ समतीराओ आणुपुव्वसुजायवप्पगंभीरसीयलजलाओ संणपत्तभिसमुणालाओ बहुउप्पलकुमुयणलिणसुभगसोगंधियपोंडरीयसयपत्तसहस्सपत्तफुलकेसरोवचियाओ छप्पयपरिभुज्जमाणकमलाओ
१७३
अच्छविमलसलिलपुण्णाओ
परिहत्थभमंतमच्छकच्छभअणेगसउणमिहुणपविचरियाओ पत्तेयं पत्तेयं परमवरवेश्या परिक्खित्ताओ पत्तेयं पत्तेयं वणसंडपरिक्खिताओ अप्पेगइयाओ आसवोदाओ अप्पेगझ्याओ वारुणोदाओ अप्पेगइयाओ खीरोदाओ अप्पेगइयाओ घओदाओ अप्पेगइयाओ [ इक्खु खोदोदाओ ( अमयरससमरसोदाओ) अप्पेगइयाओ पाईए उदग ( अमय ) रसेणं पण्णत्ताओ पासाइयाओ ४, तासि णं खुड्डियाणं वावीणं जाव बिलपतियाणं तत्थ २ देसे २ तहिं २ जाव बहवे तिसोवाणपडिरूवगा पण्णत्ता । तेसि णं तिसोवाणपडिरूवगाणं अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा - वइरामया नेमा रिट्ठामया पइद्वाणा वेरुलियामया खंभा सुवण्णरुप्पामया फलगा वइरामया संधी लोहियक्खमईओ सूईओ णाणामणिमया अवलंबणा अवलंबणबाहाओ पासाइयाओ ४ ॥ तेसि णं तिसोवाणपडिरूवगाणं पुरओ पत्तेयं २