________________
१५२
सुत्तागमे . [जीवाजीवाभिगमे नोतं समयं सम्मत्तकिरियं पकरेइ, सम्मत्तकिरियापकरणयाए नो मिच्छत्तकिरियं पकरेइ मिच्छत्तकिरियापकरणयाए णो सम्मत्तकिरियं पकरेइ, एवं खलु एगे जीवे एगेणं समएणं एगं किरियं पकरेइ, तंजहा—सम्मत्तकिरियं वा मिच्छत्तकिरियं वा ॥ १०४ ॥ बीओ तिरिक्खजोणियउद्देसो समत्तो ॥
से किं तं मणुस्सा ? मणुस्सा दुविहा पण्णत्ता, तंजहा-समुच्छिममणुस्सा य गब्भवतियमणुस्सा य ॥ १०५ ॥ से किं तं समुच्छिममणुस्सा ? २ एगागारा पण्णत्ता ॥ कहि णं भंते ! संमुच्छिममणुस्सा संमुच्छंति ? गोयमा ! अंतोमणुस्सखेत्ते. जहा पण्णवणाए जाव सेत्तं संमुच्छिममणुस्सा ॥ १०६ ॥ से किं तं गब्भववंतियमणुस्सा ? २ तिविहा पण्णत्ता, तंजहा-कम्मभूमगा अकम्मभूमगा अंतरदीवगा ॥ १०७ ॥ से किं तं अंतरदीवगा ? २ अट्ठावीसइविहा पण्णत्ता, तंजहा-एगूरुया आभासिया वेसाणिया णंगोलिया हयकण्णा ४ आयंसमुहा ४ आसमुहा ४ आसकण्णा ४ उक्कामुहा ४ घणदंता जाव सुद्धदंता ॥ १०८ ॥ कहि णं भंते ! दाहिणिल्लाणं एगोरुय-- मणुस्साणं एगोरुयदीवे णामं दीवे पण्णत्ते ? गोयमा ! जंबुद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं चुलहिमवंतस्स वासहरपव्वयस्स उत्तरपुरच्छिमिल्लाओ चरिमंताओ लवणसमुदं तिन्नि जोयणसयाइं ओगाहित्ता एत्थ णं दाहिणिल्लाणं एगोरुयमणुस्साणं. एगूरुयदीवे णामं दीवे पण्णत्ते तिन्नि जोयणसयाइं आयामविक्खंभेणं णव एगूणपण्णजोयणसए किंचि विसेसेण परिक्खेवेणं एगाए पउमवरवेइयाए एगेणं च वणसंडेणं सव्वओ समंता संपरिक्खित्ते । सा णं पउमवरवेइया अट्ठ जोयणाइं उर्दू उच्चत्तेणं पंच धणुसयाई विक्खंभेणं एगूरुयदीवं सव्वओ समंता परिक्खेवेणं पण्णत्ता। तीसे णं पउमवरवेइयाए अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा-वइरामया निम्मा एवं वेश्यावण्णओ जहा रायपसेणईए तहा भाणियव्वो ॥ १०९ ॥ सा णं पउमवरवेइया एगेणं वणसंडेणं सव्वओ समंता संपरिक्खित्ता । से णं वणसंडे देसूणाई दो जोयणाई चक्कवालविक्खंभेणं वेइयासमेणं परिक्खेवेणं पण्णत्ते, से णं वणसंडे किण्हे किण्होभासे, एवं जहा रायपसेणइयवणसंडवण्ण) तहेव निरवसेसं भाणियव्वं, तणाण य वण्णगंधफासो सद्दो तणाणं वावीओ उप्पायपव्वया पुढविसिलापट्टगा य भाणियव्वा जाव तत्थ णं बहवे वाणमंतरा देवा य देवीओ य आसयंति जाव विहरंति ॥११०॥ एगोरुयदीवस्स णं दीवस्स अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते, से जहाणामए. आलिंगपुक्खरेइ वा एवं सयणिजे भाणियव्वे जाव पुढविसिलापट्टगंसि तत्थ णं बहवे एगूख्यदीवया मणुस्सा य मणुस्सीओ य आसयंति जाव विहरंति, एगूरुयदीवे णं दीवे तत्थ तत्थ देसे २ तहिं २ बहवे उद्दालया कोद्दालया कयमाला णयमाला