________________
१४४
सुत्तागमे
[जीवाजीवाभिगमे सीए सीयभूए संकसमाणे संकसमाणे सायासोक्खबहुले यावि विहरेजा, एवामेव गोयमा! असब्भावपट्ठवणाए उसिणवेयणिज्जेहिंतो णरएहिंतो णेरइए उव्वहिए समाणे जाइं इमाई मणुस्सलोयंसि भवंति गोलियालिंगाणि वा सोंडियालिंगाणि वा भिंडियालिंगाणि वा अयागराणि वा तंबागराणि वा तउयागरा० सीसाग० रुप्पागरा० सुवन्नागराणि वा हिरण्णागरा० कुंभारागणीइ वा मुसागणीइ वा इट्टयागणीइ वा कवेल्लुयागणीइ वा लोहारंबरिसेइ वा जंतवाडचुल्लीइ वा हंडियलित्थाणि वा गोलियलित्थाणि वा सोंडियलि० णलागणीइ वा तिलागणीइ वा तुसागणीइ वा, तत्ताई समजोईभूयाइं फुल्लकिंसुयसमाणाई उक्कासहस्साई विणिम्मुयमाणाई जालासहस्साई पमुच्चमाणाई इंगालसहस्साई पविक्खरमाणाइं अंतो २ हुहुयमाणाई चिट्ठति ताई पासइ ताइं पासित्ता ताई ओगाहइ ताइं ओगाहित्ता से णं तत्थ उण्हंपि पविणेज्जा तण्हंपि पविणेजा खुहंपि पविणेजा जरंपि पविणेजा दाहंपि पविणेजा णिहाएज वा पयलाएज वा सई वा रइं वा धिई वा मई वा उवलभेजा, सीए सीयभूए संकसमाणे संकसमाणे सायासोक्खबहुले यावि विहरेजा, भवेयारूवे सिया?, णो इणढे समढे, गोयमा ! उसिणवेयणिज्जेसु णरएसु नेरइया एत्तो अणिद्वतरियं चेव उसिणवेयणं पच्चणुभवमाणा विहरति ॥ सीयवेयणिज्जेसु णं भंते णरएसु णेरइया केरिसयं सीयवेयणं पञ्चगुभवमाणा विहरंति ? गोयमा ! से जहाणामए कम्मारदारए सिया तरुणे जुगवं बलवं जाव सिप्पोवगए एगं महं अयपिंडं दगवारसमाणं गहाय ताविय ताविय कोट्टिय कोटिय जह० एकाहं वा दुयाहं वा तियाहं वा उक्कोसेणं मासं हणेजा, से णं तं उसिणं उसिणभूयं अओमएणं संदंसएणं गहाय असब्भावपट्ठवणाए सीयवेयणिज्जेसु णरएसु पक्खिवेजा, से तं उम्मिसियनिमिसियंतरेण पुणरवि पञ्चुद्धरिस्सामीतिकठ्ठ पविरायमेव पासेज्जा, तं चेव णं जाव णो चेव णं संचाएज्जा पुणरवि पञ्चद्धरित्तए, से णं से जहाणामए मत्तमायंगे तहेव जाव सोक्खबहुले यावि विहरेजा एवामेव गोयमा ! असब्भावपट्ठवणाए सीयवेयणेहिंतो णरएहिंतो नेरइए उव्वटिए समाणे जाई इमाई इहं माणुस्सलोए हवंति, तंजहा–हिमाणि वा हिमपुंजाणि वा हिमपडलाणि वा हिमपडलपुंजाणि वा तुसाराणि वा तुसारपुंजाणि वा हिमकुंडाणि वा हिमकुंडपुंजाणि वा सीयाणि वा ताई पासइ पासित्ता ताई ओगाहइ ओगाहित्ता से णं तत्थ सीयंपि पविणेजा तण्हंपि प० खुहंपि प० जरंपि प० दाहंपि प० निदाएज वा पयलाएज वा जाव उसिणे उसिणभूए संकसमाणे संकसमाणे सायासोक्खबहुले यावि विहरेजा, गोयमा ! सीयवेयणिज्जेसु नरएसु नेरइया एत्तो अणितरियं चेव सीयवेयणं पचणुभवमाणा विहरंति ॥ ८९॥ इमीसे णं भंते ! रयणप्प० पु० णेरइयाणं केवइयं