________________
१२४
सुत्तागमे
[जीवाजीवाभिगमे इत्थिभेदो भाणियब्बो जाव खहयरा, सेत्तं खहयरा सेत्तं तिरिक्खजोणियपुरिसा ॥ से किं तं मणुस्सपुरिसा? २ तिविहा पण्णत्ता, तंजहा-कम्मभूमगा अकम्मभूमगा अंतरदीवगा, सेत्तं मणुस्सपुरिसा ॥ से किं तं देवपुरिसा ? देवपुरिसा चउविहा पण्णत्ता, इत्थीभेओ भाणियव्बो जाव सव्वट्ठसिद्धा ॥ ५२ ॥ पुरिसस्स णं भंते ! केवइयं कालं ठिई पण्णत्ता? गोयमा ! जह० अंतोमु० उक्को० तेत्तीसं सागरोवमाई। तिरिक्खजोणियपुरिसाणं मणुस्साणं जा चेव इत्थीणं ठिई सा चेव भाणियव्वा ॥ देवपुरिसाणवि जाव सव्वट्ठसिद्धाणं ति ताव ठिई जहा पण्णवणाए तहा भाणियव्वा ॥ ५३ ॥ पुरिसे णं भंते ! पुरिसेत्ति कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेणं अंतो० उको० सागरोवमसयपुहुत्तं साइरेगं । तिरिक्खजोणियपुरिसे णं भंते ! कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेणं अंतो० उक्नो० तिन्नि पलिओवमाई पुव्वकोडिपुहुत्तमब्भहियाई, एवं तं चेव, संचिठ्ठणा जहा इत्थीणं जाव खहयरतिरिक्खजोणियपुरिसस्स संचिट्ठणा । मणुस्सपुरिसाणं भंते ! कालओ केवच्चिर होइ? गोयमा ! खेत्तं पडुच्च जहन्नेणं अंतो० उक्को तिन्नि पलिओवमाइं पुव्वकोडिपुहुत्तमब्भहियाई, धम्मचरणं पडुच्च जह० अंतो० उक्कोसेणं देसूणा पुव्वकोडी एवं सव्वत्थ जाव पुव्वविदेहअवरविदेह, अकम्मभूमगमणुस्सपुरिसाण जहा अकम्मभूमगमणुस्सित्थीणं जाव अंतरदीवगाणं जच्चेव ठिई सच्चेव संचिट्ठणा जाव सव्वठ्ठसिद्धगाणं ॥ ५४ ॥ पुरिसस्स णं भंते ! केवइयं कालं अंतरं होइ ? गोयमा ! जह० एकं समयं उक्को० वणस्सइकालो तिरिक्खजोणियपुरिसाणं जह० अंतोमु० उक्को० वणस्सइकालो एवं जाव खहयरतिरिक्खजोणियपुरिसाणं ॥ मणुस्सपुरिसाणं भंते ! केवइयं कालं अंतरं होइ ? गोयमा ! खेत्तं पडुच्च जह० अंतोमु० उक्को० वणस्सइकालो, धम्मचरणं पडुच्च जह• एवं समयं उक्नो० अणंतं कालं अणंताओ उस्स० जाव अवडपोग्गलपरियह देसूणं, कम्मभूमगाणं जाव विदेहो जाव धम्मचरणे एक्लो समओ सेसं, जहित्थीणं जाव अंतरदीवगाणं ॥ देवपुरिसाणं जह० अंतो० उक्को० वणस्सइकालो, भवणवासिदेवपुरिसाणं ताव जाव सहस्सारो, जह० अंतो० उक्को० वणस्सइकालो । आणयदेवपुरिसाणं भंते ! केवइयं कालं अंतरं होइ? गोयमा ! जह• वासपुहुत्तं उक्को० वणस्सइकालो, एवं जाव गेवेजदेवपुरिसस्सवि । अणुत्तरोववाइयदेवपुरिसस्स जह. वासपुहुत्तं उक्को० संखेजाइं सागरोवमाइं साइरेगाइं अणुत्तराणं अंतरे एक्को आलावओ ॥५५॥ अप्पाबहुयाणि जहेवित्थिीणं जाव एएसि णं भंते ! देवपुरिसाणं भवणवासीणं वाणमंतराणं जोइसियाणं वेमाणियाण य कयरे२हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा! सव्वत्थोवा वेमाणियदेवपुरिसा भवणवइदेवपुरिसा