________________
मवरवेइया ]
सुत्तागमे
अब्भुग्गयमूसियपहसिया इव तहेव बहुसमरमणिज्जभूमिभागो उल्लोओ सीहासणं सपरिवारं तत्थ णं चत्तारि देवा महिड्डिया जाव पलिओवमट्ठिझ्या परिवसंति, तंजा - असोए सत्तपणे चंपए चूए । सूरियाभस्स णं देवविमाणस्स अंतो बहुसमर-मणिज्जे भूमिभागे पण्णत्ते, तंजहा - वणसंडविणे जाव बहवे वेमाणिया देवा देवीओ य आसयंति जाव विहरंति, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसे एत्थ णं महेगे उवगारियालयणे पण्णत्ते, एगं जोयणसयसहस्सं आयामविक्खंभेणं तिण्णि जोयणसयसहस्साईं सोलस सहस्साई दोण्णि य सत्तावीसं जोयणसए तिन्नि य कोसे अट्ठावीसं च धणुसयं तेरस य अंगुलाई अर्द्धगुलं च किंचिविसेसूणं परिक्खेवेणं, जोयणं बाहल्लेणं, सव्वजंबूणयामए अच्छे जाव पडिवे ॥ ३२ ॥ से गं एगाए पउमवरवेश्याए एगेण य वणसंडेण सव्वओ समता संपरिखित्ते, सा णं पउमवरवेइया अद्धजोयणं उ उच्चत्तेणं पंच धणुसयाई विक्खंभेणं उवयारियलेणसमा परिक्खेवेणं, तीसे णं पउमवरवेश्याए इमेयारूवे वण्णावासे पण्णत्ते, तंजहावयरामया० सुवण्णरुपमया फलया नाणामणिमया कलेवरा णाणामणिमया कलेवरसंघाडगा णाणामणिमया ख्वा णाणामणिमया रूवसंघाडगा अंकामया० उवरिपुञ्छणी सव्वरयणामए अच्छायणे, सा णं पउमवरवेश्या एगमेगेणं हेमजालेणं ए० गवक्खजालेणं ए० खिखिणीजालेणं ए० घंटाजालेणं ए० मुत्ताजालेणं ए० मणिजालेणं ए० कणगजालेणं ए० रयणजालेणं ए० पउमजालेणं सव्वओ समंता संपरिखित्ता, ते णं जाला तवणिज्जलंबूसगा जाव चिद्वंति। तीसे णं परमवरवेश्याए तत्थ तत्थ देसे २ तहिं तहिं बहवे हयसंघाडा जाव उसभसंघाडा सव्वरयणामया अच्छा जाव पडिलवा पासाईया जाव वीहीओ पंतीओ मिहुणाणि लयाओ से केणद्वेणं भंते ! एवं वृच्चइ - परमवरवेश्या पउमवरवेश्या ? गोयमा ! पउमवरवेश्याए णं तत्थ तत्थ देसे २ तहिं तहिं वेड्यासु वेश्याबाहासु य वेइयफलएसु य वेइयपुडंतरेसु य खंभेषु खंभबाहासु खंभसीसेसु खंभपुडंतरेसु सूईस सूईमुहेसु सूईफलएस सूईपुर्ड - तरेसु पक्खेसु पक्खवाहासु पक्खपेरंतेसु पक्खपुडंतरेसु बहुयाई उप्पलाई पउमाई कुमुयाई णलिणाई सुभगाई सोगंधियाई पुंडरीयाई महापुंडरीयाई सयवत्ताईं सहस्सवाइं सव्वरयणामयाई अच्छाई० पडिवाई महया वासिक्कछत्तसमाणाई पण्णत्त इं समणाउसो ! से एएणं अद्वेणं गोयमा ! एवं वुश्चइ - परमवरवेश्या पउमवरवेश्या । पउमवरवेइया णं भंते! किं सासया असासया ? गोयमा ! सिय सासया सिय असासया । से केणट्ठेणं भंते ! एवं बुवइ - सिय सासया सिय असासया ? गोयमा ! दव्वट्टयाए सासया, वन्नपज्जवेहिं गंधपज्जवेहिं रसपज्जवेहिं फासपज्जवेहिं असासया, ५ सुत्ता०
६५