________________
तइयं परिसिह [सावयावस्सयसुतं ५ उव्वदृणविहि, ६ मजणविहि, ७ वत्थविहि, ८ विलेवणविहि, ९ पुष्फविहि, १० आभरणविहि, ११ धूवविहि, १२ पेजविहि, १३ भक्वविहि, १४ ओदणविहि, १५ सूवविहि, १६ विगयविहि, १७ सागविहि, १८ महुरविहि, १९, जेमणविहि, २० पाणियविहि, २१ मुखवासविहि, २२ वाहणविहि, २३ उवाणहविहि, २४ सयणविहि, २५ सचित्तविहि, २६ दव्वविहि, ( इच्चाईणं जहापरिमाणं कयं तत्तो अइरित्तस्स उवभोगपरिभोगस्स पञ्चक्खाणं,) जावजीवाए एगविहं तिविहेणं ण करेमि मणसा वयसा कायसा, (एस णं सत्तमे) उवभोगपरिभोगे (अहवा बीए गुणव्वए) दुविहे पण्णत्ते, तंजहा-भोय(णा)णओ य, कम्मओ य, भोगणओ समणोवासएणं पंच अइयारा जाणियव्वा ण समायरियव्या, तं०-(.) सचिनाहारे, सचित्तपडिबद्धाहारे, अप्पउलिओसहिभक्खणया, दुप्पउलिओसहिभक्षणया, तुच्छोसहिभक्खणया, कम्मओ णं समणोवासएणं पण्णरसकम्मादाणाई जाणियबाई ण समायरियव्वाई, तं०-(०) १ इंगालकम्मे, २ वणकम्मे, ३ साहीकम्मे, ४ माडीकम्मे, ५ फोडीकम्मे, ६ दंतवाणिजे, ७ लक्खवाणिजे, ८ केसवाणिज, २. रगवाणिजे, १० विसवाणिज्जे, ११ जंतपीलणकम्मे, १२ णिलंछणकम्मे, १३ दवग्गिदावणया, १४ सरदहतलायसोसणया, १५ असईजणपोसणया, जो मे दवसिओ अइयारो कओ तस्स मिच्छामि दुक्कडं ॥ ७ ॥ (अट्टम अणट्ठादंडयेरमणवयं-) चउविहे अणट्ठादंडे पण्णत्ते, तं०-अवज्झाणायरिए, पमायायरिए, हिंसप्पयाणे, पावकम्मोवएसे, (एवं अट्ठमस्स अणट्ठादंडासेवणस्स पञ्चक्खाणं,) जायज्जीवाए दुविहं तिविहेणं ण करेमि ण कारवेमि मणसा वयसा कायसा, (एयस्स अट्ठमस्म अणट्ठादंडवेरमणवयस्स अहवा तइयस्स गुणव्वयस्स) पंच अइयारा जाणियव्व ण समायरियव्वा, तं०-(०) कंदप्पे, कुक्कुइए, मोहरिए, संजुत्ताहिगरणे, उवभोगपरिभोगाइरित्ते, जो मे देवसिओ अइयारो कओ तस्स मिच्छामि दुकाई ॥ ८॥ (णवमं सामाइयवयं-) सावजं जोगं पच्चक्खामि, जाव-णियमं पजुवागामि, दुविहं तिविहेणं ण करेमि ण कारवेमि मणसा वयसा कायसा, (एनभूया मे सद्दहणा परूवणा सामाइयावसरे समागए सामाइयकरणे फासणाए, मुद्धं, पयस्य णवमस्स सामाइयवयस्स अहवा पढमस्स सिक्खावयस्स) पंच अदयारा जाणियठत्रा ण समायरियव्वा, तं०-(०) मणदुप्पणिहाणे, व(इ)यदुप्पणिहाणे, कायदुप्पणिहाणे,
१ सावियाहिं समणोवासियाए णं ति वत्तव्वं । २ (जंसि अट्ठ आगारा-) आए चा, राए वा, णाए वा, परिवारे वा, देवे वा, णागे वा, जक्से वा, भूए वा, एत्तिएहिं आगारेहिं अण्णत्थ । इञ्चहियं पञ्चंतरे।