________________
पढमं परिसि
[ कप्पसुतं
थाण वा निग्गंथीण वा अज्जेव कक्खडे कटुए वि (बु) ग्गहे समुपजि [ था]बा, सहे राइणियं खामिज्जा, राइणिएवि सेहं खामिज्जा, खमियव्यं खमावियन्वं उवरामियव्वं उवसमावियव्वं सुमइसंपुच्छणाबहुलेणं होयव्थं । जो उवसमइ तरस अस्थि आराहणा, जो न उवसमइ तस्स नत्थि आराहणा, तम्हा अप्पणा चैव उवसमिय से किमाहु भंते! उवसमसारं खु सामण्णं ॥ ५९ ॥ वासावासं पजोसवियाणं कम्प्पट निरगंथाण वा निग्गंथीण वा तओ उवस्सया गिहित्तए, तंजहा - वेडव्विया पडिहा साइजिया मजणा ॥ ६० ॥ वासावासं पज्जोसवियाणं निग्गंथाण वा निग्गंथीण वा कम्प अण्णयरिं दिसिं चा अणुदिसिं वा अवगिज्झिय २ भक्त्तपाणं गवेति । से किमाहु भंते ! उस्सणं समणा भगवंतो वासामु तवसंपत्ता भवंति तवस्सी दुबले कित मुच्छिन वा पवज्जि वा, तमेव दिसं वा अणुदिसं वा समणा भगवंतो पडिजागरेति ॥ ६१ ॥ वासावासं पज्जोसवियाणं कप्पर निरगंधाण वा निग्गंधीण वा गिलाणहेडं जाव चत्तारि पंच जोयणाई गंतुं पडिनियत्तए, अंतराऽवि से कप्पड़ चत्थए, नो से कम्प तं स्यणिं तत्थेव उवायणावित्तए ॥ ६२ ॥ इयं संच्छरियं धेरक अहासुत्तं अहाकणं अहामगं अहातचं सम्मं कारण फासित्ता पालिता सोभिता तीरिता किष्टिता आराहित्ता आणा अणुपालिता अत्थेगइया समणा निग्गंथा नेणेव भवगहणेणं सिज्यंति वुज्झति मुचंति परिनिव्याइति सव्वदुक्खाणमंतं करिति, अत्थेाइया दुणं भवग्गणेणं सिज्यंति जाव सव्वदुक्खाणमंतं करिति, अत्या तणं भवग्गणेणं जाव अंतं करिंति, सत्तभवग्गहणाई पुणे नाइकर्मति ॥ ६३ ॥ ते काणं तेणं समएणं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए जा बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं बहूणं देवा ह देवणं मज्झगए चेत्र एवमाइक्खइ, एवं भासद एवं पण्णवेद, एवं पवेद, जोसवणाकप्पो नामं अज्झयणं सअहं सहेजयं सकारणं समुत्तं सअहं समयं सवागरणं भुज भुजो उसे ॥ ६४ ॥ त्ति बेसि ॥ इइ सामायारी समत्ता ॥ पोसवणाकप्पो नाम दसासुयक्खंधस्स अट्टममज्झयणं समत्तं ॥ अहवा कप्पत्तं समत्तं ॥ पढमं परिसिहं समत्तं ॥
४२