________________
उसहजिणचरियसमत्ती]
पढम परिसिढे
३३
गोवासियाणं संपया हुत्था ॥ २१७ ॥ उसभस्स णं.. चत्तारि सहस्सा सत्त सया पण्णासा चउद्दसपुवीणं अजिणाणं जिणसंकासाणं जाव उक्कोसिया चउद्दसपुव्विसंपया हुत्था ॥२१८॥ उसभस्स णं नव सहस्सा ओहिनाणीणं० उक्कोसिया ओहिनाणिसंपया हुत्था ॥ २१९ ॥ उसभस्स णं.. वीससहस्सा केवलनाणीणं० उक्कोसिया केवलनाणिसंपया हुत्था ॥ २२० ॥ उसभस्स णं. "बीससहस्सा छच्च सया वेउ. बियाणं० उक्कोसिया वेउव्विय(समण)संपया हुत्था ॥ २२१॥ उसभस्स णं. 'बारस सहस्सा छच्च सया पण्णासा विउलमईणं अड्डाइजेसु दी(वेसु दोसु य)वसमुद्देसु सन्नीणं पंचिंदियाणं पज्जत्तगाणं मणोगए भावे जाणमाणाणं (पासमाणाणं) विउलमइसंपया हुत्था ॥ २२२ ॥ उसभस्स णं 'वारस सहस्सा छच्च सया पण्णासा वाईणं० उक्कोसिया वाइसंपया हुत्था ॥ २२३ ॥ उसभस्स णं वीसं अंतेवासिसहस्सा सिद्धा, चत्तालीसं अज्जिया(स)साहस्(सा)सीओ सिद्धाओ ॥२२४ ॥ उसभस्स ण 'बावीससहस्सा नव सया अणुत्तरोबवाइयाणं गइकल्लाणाणं जाव भदाणं उक्कोसिया अणुत्तरोववाइयसंपया हुत्था ॥ २२५ ॥ उसभस्स णं अरहओ कोसलियस्स दुविहा अंतगडभूमी हुत्था, तंजहा-जुगंतगडभूमी य परियायंतगडभूमी य, जाव असंखिज्जाओ पुरिसजुगाओ जुगंतगडभूमी, अंतोमुहत्तपरियाए अंतमकासी ॥ २२६ ॥ तेणं कालेणं तेणं समएणं उसभे णं अरहा कोसलिए वीसं पुव्वसयसहस्साई कुमारवासमज्झे वसित्ता(णं) तबढ़ि पुच्चसयसहस्साई रज्जवासमझे वसित्ता तेसीइं पुव्वसयसहस्साई अगारवासमज्झे वसित्ता एगं वाससहस्सं छउमत्थपरिया(य)गं पाउणित्ता एगं पुव्वसयसहस्सं वाससहस्सृणं केवलिपरियागं पाउणित्ता पडि (सं)पुण्णं पुव्वसयसहस्सं सामण्णपरियागं पाउणिस्ता चउरासीई पुव्वसयसहस्साइं सव्वाउयं पालइत्ता खीणे वेयणिज्जाउयनामगुत्ते इमीसे ओसप्पिणीए मुसमदृसमाए समाए बहुविइक्वंताए तिहिं वासेहिं अद्धनवमेहि य मासहिं सेसेहिं जे से हेमंताणं तच्चे मासे पंचमे पक्खे माहबहुले तस्स णं माहबहुलस्स तरसीपक्षेणं उप्पि अढावयसेलसिहरंसि दसहिं अणगारसहस्सेहिं सद्धिं चउ(चो)द्दसमेणं भत्तेणं अपाणएणं अभीइणा नक्खत्तेणं जोगमुवागएणं पुटवण्हकालसमयंसि संपलियंकनिसणे कालगए जाव सब्बदुक्खापहीणे ॥२२७॥ उसभस्स णं अरहओ कोसलियस्स कालगयस्स जाव सव्वदुक्खप्पहीणस्स तिण्णि वासा अद्धनवमा य मासा विइकता, तओ वि परं एगा सागरोवमकोडाकोडी तिवासअद्धनवमासाहियबायालीसाए वागसहस्सेहिं ऊणिया विइयंता, एयंमि समए समणे भगवं महावीरे परिनिव्वु(डे)ए, तओं वि परं नववाससया विश्छता, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छद ॥ २२८ ॥ १॥ इइ सिरिउसहजिणचरियं समत्तं ॥
३ परि.