________________
उसभजिणजम्मं] पढमं परिसिटुं सुपासस्स णं अरहओ जाव पहीणस्स एगे सागरोवमकोडिसहस्से विइकंते, सेसं जहा सीयलस्स, तं च इमं-तिवासअद्धनवमासाहियबायालीसवाससहस्सेहिं ऊणिया (विइक्वंता) इच्चाइ ॥ १९९ ॥ ७ ॥ पउमप्पहस्स णं अरहओ जाव पहीणस्स दस सागरोवमकोडिसहस्सा विइकता, तिवासअद्धनवमासाहियबायालीसवाससहस्सेहिं इच्चाइयं, सेसं जहा सीयलस्स ॥ २०० ॥ ६ ॥ सुमइस्स णं अरहओ जाव पहीणस्स एगे सागरोवमकोडिसयसहस्से विइकंते, सेसं जहा सीयलस्स, तिवासअद्धनवमासाहियवायालीसवाससहस्सेहिं इच्चाइयं ॥ २०१॥ ५॥ अभिनंदणस्स णं अरहओ जाव पहीणस्स दस सागरोवमकोडिसयसहस्सा विइकंता, सेसं जहा सीयलस्स, तिवासअद्धनवमासाहियवायालीसवाससहस्सेहिं इच्चाइयं ॥ २०२ ॥ ४ ॥ संभवस्स णं अरहओ जाव पहीणस्स वीसं सागरोवमकोडिसयसहस्सा विइकंता, सेसं जहा सीयलस्स, तिवासअद्धनवमासाहियवायालीसवाससहस्सेहिं इच्चाइयं ॥ २०३ ॥ ३ ॥ अजियस्स णं अरहओ जाव पहीणस्स पन्नासं सागरोवमकोडिसयसहस्सा विइकंता, सेसं जहा सीयलस्स, तं च इम-तिवासअद्धनवमासाहियबायालीसवाससहस्सेहिं इन्चाइयं ॥ २०४ ॥ २ ॥ इइ जिणंतराइं समत्ताई ॥
तेणं कालेणं तेणं समएणं उसमे णं अरहा कोसलिए चउउत्तरासाढे अभीइपंचमे हुत्था, तंजहा-उत्तरासाढाहिं चुए चइत्ता गब्भं वकंते जाव अभीइणा परिनिव्वुए ॥ २०५ ॥ तेणं कालेणं तेणं समएणं उसमे णं अरहा कोसलिए जे से गिम्हाणं चउत्थे मासे सत्तमे पक्खे आसाढबहुले तस्स णं आसाढवहुलस्स चउत्थीपक्खेणं सव्वसिद्धाओ महाविमाणाओ तित्तीसं सागरोवमट्ठिइयाओ अणंतरं चयं चइत्ता इहेब जंबुद्दीवे दीवे भारहे वासे इक्खागभूमीए नाभिकुलगरस्स मरुदे(वा)वीए भारियाए पुत्ररत्तावरत्तकालसमयंसि आहारवकंतीए जाव गब्भत्ताए वकंते॥२०६॥ उसमे गं अरहा कोसलिए तिनाणोवगए यावि हुत्था, तंजहा-चइस्सामित्ति जाणइ जाव सुमिणे पासइ, तंजहा-गय-वसह० गाहा । सव्वं तहेव, नवरं पढमं उसमें मुहेणं अइंतं पासाइ, सेसाओ गयं । नाभिकुलगरस्स सा(ह)हेइ, सुविणपाढगा नत्थि, नाभिकुलगरो सयमेव वागरेइ ॥ २०७ ॥ तेणं कालेणं तेणं समएणं उसमे णं अरहा कोसलिए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स अट्ठमीपक्खेणं नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं जाव आसाढाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गारोग्गं दारयं पयाया ॥ २०८ ॥ तं चैव सव्वं जाव देवा देवीओ य वसुहारवासं वासिंसु, सेसं तहेव चारगसोहणमाणुम्माणव(द)गुणउस्मुक्कमाइयट्टिइवडिययवजं सव्वं भाणियव्वं ॥ २०९ ॥