________________
पढम परिसिर्ट
[कप्पसुतं
सव्वदुक्खप्पहीणस्स दुवालस वाससयाई विइक्कताई, तेरसमस्म (णं) य अयं तीसइमे संवच्छरे काले गच्छद् ॥ १६९ ॥ २३ ॥ इइ सिरिपासजिणचरियं समत्तं ॥
तेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमी पंचचित्ते हुत्था, तंजहा-चित्ताहिं चुए चइत्ता गम्भं वकंते, तहेव उक्वेवो जाव चित्ताहिं परिनिव्वुए ॥१७० ॥ तेणं कालेणं तेणं समएणं अरहा अरिहनेमी जे से वासाणं चउत्थे मासे सत्तमे पक्खे कत्तियबहुले तस्स णं कत्तियवहुलस्स बारसीपक्खणं अपराजियाओ महाविमाणाओ बत्तीसं सागरोवमट्टिइयाओ अणंतरं चयं चइत्ता इहेब जंबुद्दीचे दीवे भारहे वासे सोरियपुरे नयरे समुद्दविजयस्स रण्णो भारियाए सिवाए देवीए पुव्वरत्तावरत्तकालसमयंसि जाव चित्ताहिं गब्भत्ताए वक्रते, सव्वं त(मे)हेव सुविणदंसणदविणसंहरणाइयं इत्थ भाणियव्वं ॥१७१॥ तेणं कालेणं तेणं समएणं अरहा अरिहनेमी जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे तस्स णं सावणसुद्धस्स पंचमीपक्खणं नवण्हं मासाणं बहुपडिपुण्णाणं जाव चित्ताहिं नक्खत्तेणं जोगमुवागएणं आरोग्गारोग्गं दारयं पयाया। जम्मणं समुद्दविजयाभिलावेणं नेयव्वं जाव तं होउ णं कुमारे अरिहनेमी नामेणं । अरहा अरिहनेमी दक्खे जाव तिण्णि वाससयाई कुमारे अगारवासमझे वसित्ताणं पुणरवि लोगतिएहिं जीयकप्पिएहिं देवेहिं तं चेव सव्वं भाणियव्वं जाव दाणं दाइयाणं परिभाइत्ता ॥ १७२ ॥ जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे तस्स णं सावणसुद्धस्स छट्ठीपक्खेणं पुव्वण्ह कालसमयंसि उत्तरकुराए सिवि(सी)याए सदेवमणुयासुराए परिसाए अणुगम्ममाणमग्गे जाव बारवईए नयरीए मज्झंमज्झेणं निग्गच्छइ २ त्ता जेणेव रेवयए उजाणे तेणेव उवागच्छइ २ त्ता असोगवरपायवस्स अहे सीयं ठावेइ २ त्ता सीयाओ पञ्चोरुहइ २ त्ता सयमेव आभरणमछालंकारं ओमुयइ २ त्ता सयमेव पंचमुट्ठियं लोयं करेइ २ त्ता छटेणं भत्तेणं अपाणएणं चित्ता(हिं)नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय एगेणं पुरिससहस्सेणं सद्धि मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥ १७३ ॥ अरहा णं अरिटनेमी चउप्पन्नं राइंदियाइं निच्चं वोसठ्ठकाए चियत्तदेहे तं चेव सव्वं जाव पणपन्नगस्स राइंदियस्स अंतरा वट्टमाणस्स जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले तस्स णं आसोयबहुलस्स पण्णरसीपक्खेणं दिवसस्स पच्छिमे भा(ए)गे उजितसेलसिहरे वेडसपायवस्स अहे अट्ठमे(छठे)णं भत्तेणं अपाणएणं चित्तानक्खत्तेणं जोगमुवागएणं
१ भगवंतसि गब्भत्थे माऊए रिद्वरयणमया नेमी-चक्कधारा सुविणे दिहा तओऽरिहुनेमी, अकारस्स अमंगलपरिहारहत्तणओ अरिट्टनेमित्ति, रिट्टसद्दो अमंगलवाचित्ति । २ अपरिणीयत्तणओ।