________________
पा० सग्गचवणाई]
पढम परिसिढे
वीरस्स अट्ठ सया अणुत्तरोववाइयाणं गइकल्लाणाणं ठिइकल्लाणाणं आगमेसिभदाणं उक्कोसिया अणुत्तरोववाइयाणं संपया हुत्था ॥ १४५ ॥ समणस्स णं भगवओ महावीरस्स दुविहा अंतगडभूमी हुत्था, तंजहा-जुगंत(ग)कडभूमी य परियायतकडभूमी य, जाव तच्चाओ पुरिसजुगाओ जुगंतकडभूमी, चउवासपरियाए अंतमकासी ॥१४६ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे तीसं वासाई अगारवासमझे वसित्ता साइरेगाई दुवालस वासाइं छउमत्थपरियागं पाउणित्ता देसूणाई तीसं वासाइं केवलिपरियागं पाउणित्ता बायालीसं वासाइं सामण्णपरियागं पाउणित्ता बावत्त(रिं)रि वासाइं सव्वाउयं पालइत्ता खीणे वेयणिज्जाउयनामगुत्ते इमीसे ओसप्पिणीए दूसमसुसमाए समाए बहुविइक्वंताए तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं पावाए मज्झिमाए हत्थिवालस्स रण्णो रज्जु(य)गसभाए एगे अबीए छटेणं भत्तेणं अपाणएणं साइणा नक्खत्तेणं जोगमुवागएणं पचूसकालसमयंसि संपलियंकनियण्णे पणपन्नं अज्झयणाई कल्लाणफलविवागाइं पणपन्नं अज्झयणाई पावफलविवागाइं छत्तीसं च अपुढवागरणाई वागरित्ता पहाणं नाम अज्झयणं विभावमाणे विभावमाणे कालगए विइकंते समुज्जाए छिन्नजाइजरामरणबंधणे सिद्धे बुद्धे मुत्ते अंतगडे परिनिव्वुडे सव्वदुक्खप्पहीणे ॥ १४७ ॥ संमणस्स भगवओ महावीरस्स जाव सव्वदुक्खप्पहीणस्त नव वाससयाई विइकंताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ । वायणंतरे पुण अयं तेणउए संवच्छरे काले गच्छइ इइ दीसइ ॥ १४८ ॥ २४ ॥ इइ सिरिमहावीरचरियं समत्तं ॥
तणं कालेणं तेणं समएणं पासे [f] अरहा पुरिसादाणीए पंचविसाहे हुत्था, तंजहा-विसाहाहिं चुए चइत्ता गम्भं वकंते १, विसाहाहिं जाए २, विसाहाहिं मुंडे
वित्ता अगाराओ अणगारियं पव्वइए ३, विसाहाहिं अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलबरनाणदंसणे समुप्पन्ने ४, विसाहाहिं परिनिव्यु(द)ए', ॥ १४९ ॥ तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स चउत्थीपरग्वेणं पाणयाओ का पाओ वीसंसागरोवमझ्यिाओ अणंतरं चयं चइत्ता इहेब जंबुद्दीवे दीवे भारहे वासे बाणारसीए नयरीए आससेणस्स रण्णो बामाए देवीए पुव्वरत्तावरत्तकालगमयंसि विसाहाहिं नक्खत्तेणं जोगमुवागएणं आहारवकंतीए भववकंतीए सरीर
१ कापसुत्तस्स पुत्थयलिहणकालजाणावणट्टा सुत्तमिणं देवहिगणिखमासमणेहिं लिहियं, वीरनिव्वाणाओ नवसयअसीइवरिसे पुत्थयारूढो सिद्धंतो जाओ तया कप्पो वि पुत्थयार हो जाओ त्ति अहो । एवं सव्वजिणंतरेमु अवगंतव्यं ।