________________
पढम परिसिढे
[कप्पसुत्तं
बुज्झाहि भगवं लोगनाहा !, सयलजगजीवहियं पवत्तेहि धम्मतित्थं, हियसुहनिस्सेयसकरं सव्वलोए सव्वजीवाणं भविस्सइत्तिक? जयजयसई पउंजंति ॥ ११०-१११ ॥ पुचि पि णं समणस्स भगवओ महावीरस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे आहोइए अप्पडिवाई नाणदंसणे हो(हु)त्था । तए णं समणे भगवं महावीरे तेणं अणुत्तरेणं आहोइएणं नाणदंसणेणं अप्पणो निक्खमणकालं आभोएइ २ त्ता चिच्चा हिरण्णं, चिच्चा सुवण्णं, चिच्चा धणं, चिच्चा रज, चिच्चा रहूं, एवं वलं वाहणं कोसं कोट्ठागारं, चिच्चा पुरं, चिच्चा अंतेउरं, चिच्चा जणवयं, चिच्चा विपुलधणकणगरयण. मणि(मु)मोत्तियसंखसिलप्पवालरत्तरयणमाइयं संतसारसावइज्जं, विच्छइत्ता, विगोवइत्ता, दाणं दायारेहिं परिभाइत्ता, दाणं दाइयाणं परिभाइत्ता ॥ ११२ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं पाईणगामिणीए छायाए पोरिसीए अभिनिविद्याए पमाणपत्ताए सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं चंदप्पभाए सीयाए सदेवमणुयासुराए परिसाए समणुगम्ममाणमग्गे संखियचक्किय(लं)नंगलियमुहमंगलियवद्धमाणपूसमाणघंटियगणेहिं ताहिं इट्ठाहिं जाव वग्गूहिं अभिनंदमाणा (य) अभिथुव्वमाणा य एवं वयासी-जय जय नंदा!, जय जय भद्दा ! भदं ते, [खत्तियवरवसहा !] अभग्गेहिं नाणदंसणचरित्तेहिं अजियोइं जिणाहि इंदियाइं, जियं च पालेहि समणधम्मं, जियविग्यो वि य वसाहि तं देव ! सिद्धिमज्झे, निहणाहि रागदोसमल्ले तवेणं धिइधणियबद्धकच्छे, महाहि अट्ठकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं, अप्पमत्तो हराहि आराहणपडागं च वीर! तेलुक्करंगमज्झे, पावय वितिमिरमणुत्तरं केवलवरनाणं, गच्छ य मुक्खं प(रम)रं पयं जिणवरोवइटेणं मग्गेणं अकुडिलेणं हंता परीसहचमुं, जय जय खत्तियवरवसहा ! बहूई दिवसाइं बहूई पक्खाई बहूई मासाई बहूइं उऊई बहूई अयणाई बहूई संवच्छराइं अभीए परीसहोबसग्गाणं खतिखमे भयभेरवाणं, धम्मे ते अविग्धं भवउत्तिकटु जयजयसई पउंजंति ॥ ११३-११४ ॥ तए णं समणे भगवं महावीरे नयणमालासहस्सेहिं पिच्छिजमाणे पिच्छिन्जमाणे, वयणमालासहस्सेहिं अभिथुव्वमाणे अभिथुव्वमाणे, यियमालासहस्सेहिं उन्नंदिजमाणे उन्नंदिजमाणे, मणोरहमालासहस्सेहिं विच्छिापमाणे विच्छिप्पमाणे, कंतिरूवगुणेहिं पत्थिजमाणे पत्थिन्जमाणे, अंगुलिमालासहस्सेहि दाइजमाणे दाइजमाणे, दाहिणहत्थेणं बहूणं नरनारीसहस्साणं अंजलिमालासहस्साई पडिच्छमाणे पडिच्छमाणे, भवणपंतिसहस्साई समइच्छमाणे समइच्छमाणे,
१ अजेयाइं ति अट्ठो।