________________
१७
सि. नगरगुत्तियाएसो] पढमं परिसिढे वियाणित्ता एगदेसेण एयइ, तए णं सा तिसला खत्तियाणी हट्टतुट्ठ जाव हियया एवं वयासी-नो खलु मे गब्भे हडे जाव नो गलिए, मे गब्भे पुट्विं नो एयइ, इयाणिं एयइत्तिकटु हतुट्ठ जाव हियया एवं विहरइ ॥ ९३ ॥ तए णं समणे भगवं महावीरे गब्भत्थे चेव इमेयारूवं अभिग्गहं अभिगिण्हइ-नो खलु मे कप्पइ अम्मापिऊहिं जीवंतेहिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए ॥ ९४ ॥ तए णं सा तिसला खत्तियाणी ण्हाया सव्वालंकारविभूसिया तं गब्भं नाइसीएहिं नाइउण्हेहिं नाइतित्तेहिं नाइकडएहिं नाइकसाएहिं नाइअंबिलेहिं नाइमहुरेहिं नाइनिद्धेहिं नाइलुक्खेहिं नाइउल्लेहिं नाइसुक्केहिं सव्वत्तुगभयमाणसुहेहिं भोयणच्छायणगंधमल्लेहि ववगयरोगसोगमोहभयपरिस्समा सा जं तस्स गन्भस्स हियं मियं पत्थं गब्भपोसणं तं देसे य काले य आहारमाहारेमाणी विचित्तमउएहिं सयणासणेहिं पइरिकसुहाए मणोऽणुकूलाए विहारभूमीए पसत्थदोहला संपुण्णदोहला संमाणियदोहला अविमाणियदोहला वुच्छिन्नदोहला ववणीयदोहला सुहंसुहेणं आसइ, सयइ, चिट्ठइ, निसीयइ, तुयट्टइ, विहरइ, सुहंसुहेणं तं गब्भं परिवहइ ॥ ९५ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से गिम्हाणं पढमे मासे दुच्चे पक्खे चित्तसुद्धे तस्स णं चित्तसुद्धस्स तेरसीदिवसेणं नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं विइकंताणं उच्चट्ठाणगएसु गहेसु पढमे चंदजोगे सोमासु दिसासु वितिमिरासु विसुद्धासु जइएमु सव्वसउणेसु पयाहिणाणुकूलंसि भूमिसप्पंसि मारुयंसि पवायंसि निप्फन्नमेइणीयंसि कालंसि पमुइयपक्कीलिएसु जणवएसु पुव्वरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तणं जोगमुवागएणं आ(रु)रोग्गा(आरु)रोग्गं दारयं पयाया ॥ ९६ ॥ जं रयणि च णं समणे भगवं महावीरे जाए सा णं रयणी बहूहिं देवेहिं देवीहि य ओवयंतेहिं उप्पयंतेहि य उपिजलमाणभूया कहकहगभूया यावि हुत्था ॥ ९७ ॥ जं रणिं च णं समणे भगवं महावीरे जाए तं रयणिं च णं बहवे वेसमणकुंडधारी तिरियजंभगा देवा सिद्धत्थरायभवणंसि हिरण्णवासं च सुवण्णवासं च वयरवासं च वत्थवासं च आभरणवासं च पत्तवासं च पुप्फवासं च फलवासं च बीयवासं च मलयासं च गंधवासं च चुण्णवासं च वण्णवासं च वसुहारवासं च वासिंसु ॥ ९८ ॥ नए णं से सिद्धत्थे खत्तिए भवणवइवाणमंतरजोइसवेमाणिएहिं देवेहिं तित्थयरजम्मणाभिसेयमहिमाए कयाए समाणीए पञ्चसकालसमयंसि नगरगुत्तिए सद्दावेइ २ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! (खत्तिय)कुंड(ग्गामे पुरे नगरे चारगसोहणं करेह करित्ता माणुम्माणवद्धणं करेह करित्ता कुंडपुरं नगरं सभितरवाहिरियं आसियसम्म जिओबलिप्तं सिंघाडगति(ग)यचउक्कचच्चरचउम्मुहमहापहपहेसु सित्तसुइ
२ परि०