________________
ति० सभवणगमणं ]
पढमं परिसिद्धं
सुमिणं पासित्ताणं पडिबुज्झति ॥ ७२-७७ ॥ इमे य णं देवाणुप्पिया ! तिसलाए खत्तियाणीए चउद्दस महासुमिणा दिट्ठा, तं उराला णं देवाणुपिया ! तिसलाए खत्तियाणीए सुमिणा दिट्ठा जाव मंगलकारगा णं देवाणुप्पिया ! तिसलाए खत्तियाणीए
मिणा दिडा, तंजा - अत्थलाभो देवाणुप्पिया ! भोगलाभो देवाणुप्पिया ! पुत्तलाभो देवाप्पिया ! सुक्खलाभो देवाणुप्पिया ! रज्जलाभो देवाणुप्पिया !, एवं खलु देवाप्पिया ! तिसला खत्तियाणी नवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्टमाणं राईदियाणं विड्ताणं तुम्हं कुलकेडं, कुलदीवं, कुलपव्वयं, कुलवडिंसयं, कुलतिलयं, कुलकित्तिकरं, कुलवित्तिकरं, कुलदिणयरं, कुलाधारं, कुलनंदिकरं, कुलजसकरं, कुलपायवं, कुलतंतुसंताणविवद्धणकरं, सुकुमालपाणिपायं, अहीणपडिपुण्णपंचिंदियसरीरं, लक्खणवंजणगुणोववेयं, माणुम्माणप्पमाणपडि पुण्णसुजाय सव्वंगसुंदरंगं, ससिसोमाकारं, कंतं, पियदंसणं, सुख्वं दारयं पया हिसि ॥ ७८ ॥ से विय णं दारए उम्मुक्कबालभावे विष्णायपरिणयमित्ते जुव्वणगमणुप्पत्ते सूरे वीरे विक्कंते विच्छिण्णविपुलवलवाहणे चाउरंतचक्कवट्टी रज्जवई राया भविस्सइ, जिणे वा तेलुक्क [तिलोग ] नायगे धम्मवर - चाउरंतचक्कवट्टी ॥ ७९ ॥ तं उराला णं देवाणुप्पिया ! तिसलाए खत्तियाणीए सुमिणा दिट्ठा जाव आरुग्गतुट्ठिदी हा उकलाणमंगलकारगा णं देवाणुप्पिया ! तिसलाए खत्तियाणीए सुमिणा दिट्ठा ॥ ८० ॥ तए णं सिद्धत्थे राया तेसिं सुविणलक्खणपाढगाणं अंतिए एयम सोच्चा निसम्म हट्ट जाव हियए करयल जाव ते सुविणलक्खणपाढए एवं वयासी - एवमेयं देवाणुप्पिया ! तहमेयं दे० ! अवितहमेयं दे० ! इच्छियमेयं दे० ! पडि च्छियमेयं दे० ! इच्छियपडिच्छियमेयं दे० !, सच्चे णं एसमट्ठे से जहेयं तुब्भे वयहत्तिकहु ते सुमिणे सम्मं पडिच्छइ २ त्ता ते सुविणलक्खणपाढए विउलेणं असणेणं पुष्पवत्थगंधमलालंकारेणं सक्कारेइ सम्माणेइ सक्कारिता सम्माणित्ता विटलं जीवियारिहं पीइदाणं दलयइ २ त्ता पडिविसज्जेइ ॥ ८१-८२ ॥ तए णं से सिद्धत्थे वत्तिए सीहासणाओ अब्भुट्ठेइ २ त्ता जेणेव तिसला खत्तियाणी जवणियंतरिया तेणेव उवागच्छर २ त्ता तिसलं खत्तियाणिं एवं वयासी एवं खलु देवापिए ! सुविणसत्यंसि बायालीसं सुमिणा तीसं महासुमिणा जाव एगं महासुमिणं पासित्ताणं पडिवुज्झति । इमे य णं तुमे देवाणुप्पिए ! चउद्दस महासुमिणा दिट्ठा, तं उराला णं तुमे जाव जिणे वा तेलुक्कनायगे धम्मवरचाउरंतचकचट्टी ॥ ८३-८५ ॥ तए णं सा तिसला खत्तियाणी एयमहं सो (सु)च्चा निसम्म ह जाव हियया करयल जाव ते सुमिणे सम्मं पडिच्छर २ त्ता सिद्धत्थेणं रण्णा अब्भगुणाया समाणी नाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अब्भुट्ठेइ २ ता अतु
१५