________________
ति० सयणागारं पइ गमणं०] पढमं परिसिटुं समाणी नाणामणिकणगरयणभत्तिचित्तंसि भद्दासणंसि निसीयइ २ त्ता आसत्था वीसत्था सुहासणवरगया सिद्धत्थं खत्तियं ताहिं इट्ठाहिं जाव संलवमाणी २ एवं वयासी-एवं खलु अहं सामी ! अज तंसि तारिसगंसि सयणिजंसि वण्णओ जाव पडिबुद्धा, तंजहा-गय(उ)वसह० गाहा। तं एएसिं सामी ! उरालाणं चउदसहं महासुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? ॥ ४९-५० ॥ तए णं से सिद्धत्थे राया तिसलाए खत्तियाणीए अंतिए एयमढे सुच्चा निसम्म हट्टतुट्ठचित्ते जाव हियए धाराहयनीवसुरभिकुसुमचंचुमालइयरोमकूवे ते सुमिणे ओगिण(ह)हेइ २ त्ता ईहं अणुपविसइ २ ता अप्पणो साहाविएणं मइपुव्वएणं वुद्धिविण्णाणेणं तेसिं सुमिणाणं अत्युग्गहं करेइ २ ता तिसलं खत्तियाणिं ताहिं इट्ठाहिं जाव मंगल्लाहिं मियमहुरसस्सिरीयाहिं वग्गृहिं संलवमाणे २ एवं वयासी-उराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, कल्लाणा णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, एवं सिवा, धन्ना, मंगला, सस्सिरीया, आरुग्गतुढ़िदीहाउकल्लाणमंगलकारगा गं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, तंजहा-अत्थलाभो देवाणुप्पिए ! भोगलाभो देवाणुप्पिए ! पुत्तलाभो देवाणुप्पिए ! सुक्खलाभो देवाणुप्पिए! रजलाभो देवाणुप्पिए !, एवं खलु तुमे देवाणुप्पिए ! नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं विइकंताणं अम्हं कुलकेलं, अम्हं कुलदीवं, कुलपव्वयं, कुलवडिंसयं, कुलतिलयं, कुलकित्तिकरं, कुलवित्तिकरं, कुलदिणयरं, कुलाधारं, कुलनंदिकर, कुलजसकरं, कुलपायवं, कुलविवद्धणकर, सुकुमालपाणिपायं, अहीण(सं)पडिपुण्णपंचिंदियसरीरं, लक्खणवंजणगुणोववेयं, माणुम्माणप्पमाणपडिपुण्णसुजायसव्वंगसुंदरंगं, ससिसोमाकारं, कंतं, पियदंसणं, सुरूवं दारयं पयाहिसि ॥ ५१-५२ ॥ से वि य णं दारए उम्मुकवालभावे विण्णायपरिणय मित्ते जुव्वणगमणुप्पत्ते सृरे वीरे विकंते वि(च्छि) त्थिण्णविउलबलवाहणे रजवई राया भविस्सइ ॥ ५३ ॥ तं उराला णं तुमे देवाणुप्पि० ! जाव दुचंपि तथंपि अणु(बू)वृहइ । तए णं सा तिसला खत्तियाणी सिद्धत्थस्स रण्णो अंतिए एयमद्वं सुचा निसम्म हद्वतु जाव हियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी-एवमेयं सामी ! तहमेयं सामी ! अवितहमेयं सामी ! असंदिरमेयं सामी ! इच्छियमेयं सामी ! पडिच्छियमेयं सामी! इच्छियपडिच्छियमेयं सामी! सञ्चणं एसमढे-से जहेयं तुब्भे वयहत्तिक? ते सुमिणे सम्म पडिच्छइ २ ता सिद्धत्थेणं रण्णा अब्भगुण्णाया समाणी नाणामणि(कणग)रयणभत्तिचित्ताओ भद्दासणाओ अब्भुढेइ २ त्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सए सयणिजे तेणेव उवागच्छइ २ ता एवं वयासी