________________
सुत्तागमे
[ आवस्यसुतं
जावंति केइ साहू रयहरणगुच्छग पडिम्गहधारा पंचमहव्वयधारा अट्ठारससहस्ससीलंगधारा अक्खयायारचरिता ते सव्वे सिरसा मणसा मत्थएण वंदामि ॥ ७ ॥ [औयरियउवज्झाए, सीसे साहम्मिए कुलगणे य । जे मे केइ कसाया, सव्वे तिविण खामि ॥ १ ॥ सव्वस्स समणसंघस्स, भगवओ अंजलिं करिय सीसे । सव्वं खभावइत्ता, खमामि सव्वस्स अहयंपि ॥ २ ॥ सव्वरस जीवरासिस्स, भावओ धम्मनियिनियचित्तो । स० ॥ ३ ॥ ] खामेमि सव्वजीवे, सव्वे जीवा खमंतु मे । मित्त मे सव्वभूएस, वेरं मज्झं न केणइ ॥ १ ॥ एवमहं आलोय, निंदिय गरहिय दुगंछिउं सम्मं । तिविहेण पडिकंतो, वंदामि जिणे चव्वीसं ॥ २ ॥ इच्छामि खमासमणो ! वंदिउं जाव अप्पाणं वोसिरामि । [दुक्खुत्तो ] ॥ इइ चउत्थं पडिकमणावसयं समत्तं ॥ ४ ॥
अह पंचमं काउस्सग्गावस्सयं
औवस्सही॰ । करेमि भंते !• । इच्छामि ठामि काउसग्गं जाव समणाणं जोगाणं... तस्स मिच्छामि दुक्कडं । तस्स उत्तरीकरणेणं जाव अप्पाणं वोसिमि ॥ इइ पंचमं काउस्सग्गावस्लयं समत्तं ॥ ५ ॥
अह छटुं पञ्चक्खाणावस्सयं
दसविहे पञ्चक्खाणे प० तं० - अगागयमइकंतं, कोडीसहियं नियंटियं चेत्र । सागारमणागारं परिमाणकडं निरवसेसं ॥ १ ॥ संकेयं चेव अद्धाए, पञ्चक्खाणं भवे दसहा । णमोक्कार सहियपच्चक्खाणं- उग्गए सूरे णमुक्कारसहियं पच्चक्खामि, चउव्विहंपि आहारं असणं पाणं साइमं साइमं अण्णत्थऽणाभोगेणं
११७०
१ कोट्ठगगयाओ गाहाओ पच्चन्तरेऽहिगाओ लब्भंति । २ तओ चउरासीलक्खजीवजोणिखमावणापाढं पढिज्जइ । तओ | अन्नमओन्नत्तोऽवसेओ । ३ अस्स ठाणे केइ 'इच्छामि णं भंते ! तुमेहिं अब्भणुण्णाए समाणे देवसिय० विसोहण करेमि काउसग्गं' ति उच्चारंति । ४ त्ति पढित्त काउस्सग्गं कुज्जा, तत्थ 'लोगस्स उज्जोय गरे० ' वारचउकं मणसा संसमरित्तु सणमोक्कारं काउस्सग्गं पारितु पुणरवि 'लोगस्स उज्जो - यगरे० ' फुडमुच्चारेज, तओ 'इच्छामि खमासमणो०' दुक्खुत्तो पढिऊण गुरुसमीवे पच्चक्खेज्ज - त्ति विही ।