________________
मोऽत्थु णं समणस्स भगवओ णायपुत्तमहावीरस्स
सुत्तागमे
तत्थ णं
आवस्सयसुत्तं
00@00 अह पढमं सामाइयावस्सयं
1
अवस्सही इच्छाकारेण संदिसह भगवं ! देव (सी) सियै पडिक्कमणं ठाएमि, देवसियणाणदंसणचरित्ततव अइयारचिंतवणङ्कं करेमि काउसग्गं ॥ १ ॥ णमो अरिहंताणं, णमो सिद्धाणं, णमो आयरियाणं, णमो उवज्झायाणं, णमो लोए सव्व साहूणं ॥ २ ॥ कैरेमि भंते ! सामाइयं सव्वं सावज्जं जोगं पच्चक्खामि, जावज्जीवाए तिविह तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करंतंपि अण्णं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ ३ ॥ इच्छामि (पडिक्कमिउं-ओ) ठामि काउसग्गं, जो मे देवसिओ अइयारो कओ काइओ बाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिजो दुज्झाओ दुविचिंतिओ अणायारो अणिच्छियव्वो असमणपाउग्गो नाणे तह दंसणे चरिते सुए सामाइए तिन्हं गुत्तीणं चउन्हं कसायाणं पंचहं महव्वयाणं छण्हं जीवनिकायाणं सत्त
१ विही - पुवि 'तिक्खुत्तो आयाहिणं पयाहिणं करेमि वंदामि नम॑सामि सक्का - रेमि सम्माणेमि कलाणं मंगलं देवयं चेइयं पज्जुवासामि मत्थएण वंदामि । इण पाढे गुरुवंदना किज्जइ । पच्छा णमोक्कारुच्चारो 'एसो पंच णमोकारो, सव्वपावप्पणासणी | मंगलाणं च सव्वेसिं, पढमं हवइ मंगलं ॥' जुत्तो । पुणो 'तिक्खुत्तो०' तओ 'इच्छाकारेण०' 'तस्सुत्तरीकरणेणं ०' जाव 'ठाणेणं' फुडुच्चारणं किच्चा 'मोणेणं.' अप्फुडं अव्वत्तं मणसि 'इरियावहियाए' मग्गविसोही कीरइ । णमो - कारवारणेण झाणं पारिजइ, पच्छा 'लोगस्स ० ' फुडुच्चारो, तओ दुण्णि 'णमोऽत्थु पणं" 1 पच्छा सामाइयं पढमावस्सयं पारम्भइ । पत्तेयावस्सयसमत्तीए 'तिक्खुत्तो ० "
पण गुरुं वंदित्तु अण्णस्सावस्सयस्साणा घेप्पत्ति विसेसो । २ 'राइय 'पक्खिय' 'चाउम्मासिय' 'संवच्छरिय' । ३ केइ विहीए 'तिक्खुत्तो ० ' पच्छा केवलं णमोकारं णवपयमिच्छति, 'करेमि भंते ! ०' इच्चणेण पढमावस्सयं पारब्भंति य ।