________________
दावणणं ]
सुत्तागमे
saraणी इवा हंसगब्भतूलिया इ वा सिरीसकुसुमनिचए इ वा बालकुमुयपत्तरासी इ वा, भवेयाख्वे सिया ?, णो इणट्ठे समट्ठे, ते णं मणी एत्तो इट्ठतराए चेव जाव फासेणं पन्नत्ता । तए णं से आभिओगिए देवे तस्स दिव्वस्स जाणविमाणस्स बहुमज्झदेसभागे एत्थ णं महं पिच्छाघरमंडवं विउव्वइ अणेगखंभसयसंनिविट्टं अब्भुग्गयसुक्यवरवेश्यातोरणवररइयसालभंजियागं सुसिलिडविसिटुलट्ठसंठियपसत्थवेरुलियविमलखंभं णाणामणि[कणगरयण ] खचियउज्जलबहुसमसुविभत्तभूमिभागं ईहामियउसभतुरगनर मगरविहगवालग किन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं खं० कंचणमणिरयणथूभियागं णाणाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरं चवलं मरीइकवयं विणिम्मुयंतं लाउलोइयमहियं गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितलं उवचियचंदणकलसं चंदणघडसुकयतोरणपडिदुवार देसभागं आसत्तोसत्तविउलवद्व्वग्घारियमलदामकलावं पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलियं कालागुरुपवरकुंदरुक्क तुरुक्क धूव मघम घंतगंधुद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं अच्छरगणसंघसंविकिण्णं दिव्वं तुडियसद्दसंपणाइयं अच्छं जाव पडिवं । तस्स णं पिच्छाघरमंडवस्स अंतो बहुसमरमणिजभूमिभागं विउव्वइ जाव मणीणं फासो । तस्स णं पेच्छाघरमंडवस्स उल्लोयं विउव्वइ पउमलयभत्तिचित्तं जाव पडिरूवं । तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झ देसभाए एत्थ णं एगं महं वइरामयं अक्खाडगं बिउव्वइ । तस्स णं अक्खाडयस्स बहुमज्झदेसभागे एत्थ णं महेगं मणिपेढियं विउव्वइ अनु जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमयं अच्छं सहूं जाव पडिवं । तीसे णं मणिपेढियाए उवरि एत्थ णं महेगं सिंहासणं विउव्वर, तस्स णं सीहासणस्स इमेयारूवे वण्णावासे पण्णत्तेतवणिज्जमया चक्कला रययामया सीहा सोवण्णिया पाया णाणामणिमयाई पायसीगाई जंबूणयमयाई गत्ताइं वइरामया संधी णाणामणिमए वेच्चे, सेणं सीहासणे ईहामियउस भतुरगनरमगरविहगवालगकिन्नररुरुसर भच मरकुंजरवणलयपउमलयभत्तिचित्तं [सं]सारसारोव चियमणिरयणपायवीढे अच्छर गमिउमसूरगणवतयकुसंतलिम्बकेसरपच्चत्थुयाभिरामे आईणगस्यबूरणवणीयतूलफासमउए सुविरइयरयताणे उवचियखो मदुगुल पट्टपडिच्छायणे रत्तंसुयसंवुए सुरम्मे पासाईए ४ । तस्स णं सिंहासणस्स उवरि एत्थ णं महेगं विजयदुसं विउव्वर, संखंक ( संख) कुंददगरयअमयमहियफेणपुंजसंनिगासं सव्वरयणामयं अच्छं सहं पासादीयं दरिसणिज्जं अभिरूवं पडिरूवं । तस्स णं सीहासणस्स उवरिं विजयदूसस्स य बहुमज्झ देस भागे एत्थ णं महं एगं वयरामयं अंकुसं विउव्वर, तस्सि च णं वयरामयंसि अंकुसंसि
४ सुत्ता०
४९