________________
सुत्तागमे
[ रायपसेणइयं
अन्नमन्नमणुयत्तमाणा अप्पेगइया जिणभत्तिरागेणं अप्पेगइया धम्मोत्ति अप्पेगइया जीयमेयंतिक सव्विड्ढीए जाव अकालपरिहीणा चेव सूरियाभस्स देवस्स अंतियं पाउब्भवंति ॥ १३ ॥ तए णं से सूरिया देवे ते सूरियाभविमाणवासिणो बहवे वेमाणिया देवाय देवीओ य अकालपरिहीणा चेव अंतियं पाउब्भवमाणे पासइ पासित्ता हतु जाव हियए आभिओगियं देवं सद्दावेइ २ त्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! अणेगखंभसयसंनिवितुं लीलट्ठियसालभंजियागं ईहामियउसभतुरगनरमगरविहगवालगकिंनररुरु सरभचमरकुंजरवणलयपउमलयभत्ति
चित्तं
खंभुग्गयवरवइरवेइयापरिगयाभिरामं विज्जाहरजमलजुयलजंतजुत्तंपिव अच्चीसहस्समालिणीयं रूवगसहस्सकलियं भिसमाणं भिब्भिसमाणं चक्खुल्लोयणलेसं सुहफासं सस्सिरीयरूवं घंटावलिचलियमहुरमणहरसरं सुहं कंतं दरिसणिज्जं णिउणोचियमिसिमिर्सितमणिरयणघंटियाजालपरिक्खित्तं जोयणसयसहस्सवित्थिण्णं दिव्वं गमणसज्जं सिग्धगमणं णाम दिव्वं जाणविमाणं विउव्वाहि विउव्वित्ता खिप्पामेव एयमाणत्तियं पचप्पिणाहि ॥ १४ ॥ तए णं से आभिओगिए देवे सूरियाभेण देवेणं एवं वुत्ते समाणे हट्ठ जाव हियए करयलपरिग्गहियं जाव पडिसुणेइ पडि - सुत्ता उत्तरपुरच्छिमं दिसीभागं अवकमइ अवकमित्ता वेडव्वियसमुग्धाएणं समोहण २ ता संखेजाई जोयणाई जाव अहाबायरे पोग्गले परिसाडेइ २ ता अहासुंहुमे पोग्गले परियाएइ २ त्ता दोच्चंपि वेडव्वियसमुग्धा एणं समोहणित्ता अणेगखंभसयसन्निविद्वं जाव दिव्वं जाणविमाणं विउव्विरं पवत्ते यावि होत्था । तए णं से आभिओगिए देवे तस्स दिव्वस्स जाणविमाणस्स तिदिसिं तिसोवाणपडिरूवए विउव्वइ, तंजहा-पुरच्छिमेणं दाहिणेणं उत्तरेणं, तेर्सि तिसोवाणपडिरूवगाणं इमे एयारूवे वण्णावासे पण्णत्ते, तंजहा - वइरामया णिम्मा रिट्ठामया पट्ठाणा वेरुलियामया खंभा सुवण्णरुप्पमया फलगा लोहियक्खमईओ सूईओ वयरामया संधी णाणामणिमया अवलंबणा अवलंबणबाहाओ य पासादीया जाव पडिरूवा । सिणं तिसोवाणपडिवगाणं पुरओ पत्तेयं पत्तेयं तोरणं पण्णत्तं, तेसि णं तोरणाणं इमे यावे वण्णावासे प० तं०-तोरणा णाणामणिमया णाणामणिमएसु थंभेसु उवनिविट्ठसंनिविद्वविविहमुत्तंतरारूवोववचिया विविहतारारूवोवचिया जाव पडिरुवा ।
1
सिणं तोरणाणं उप्पं अट्ठट्ठमंगलगा पण्णत्ता, तंजहा -सोत्थियसि रिवच्छणंदियावत्तवद्धमाणगभद्दासणकलसमच्छदप्पणा जाव पडिरूवा । तेसिं च णं तोरणाणं उप्पि बहवे हिचामरज्झए जाव सुकिलचामरज्झए अच्छे सण्हे रुप्पपट्टे वइरामयदंडे जलयामलगंधिए सुरम्मे पासादीए दरिसणिजे अभिरूवे पडिरूवे विउव्वइ ।
४६