________________
सणं० दे० उ० सरीरोगाहणा] सुत्तागमे असंखेजइभागं, उक्कोसेण वि अंगुलस्स असंखेजइभागं । पजत्तगसम्मुच्छिमभुयपरिसप्पाणं पुच्छा । गोयमा ! जहण्णेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं धणुपुहुत्तं । गब्भवकंतियभुयपरिसप्पथलयराणं पुच्छा । गोयमा ! जहण्णेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं गाउयपुहत्तं । अपजत्तगभुयपरिसप्पाणं पुच्छा । गोयमा ! जहणणं अंगुलस्स असंखेजइभागं, उक्कोसेण वि अंगुलस्स असंखेजइभागं । पज्जत्तगभुयपरिसप्पाणं पुच्छा । गोयमा ! जहण्णेणं अंगुलस्स संखेजइभागं, उक्कोसेणं गाउयपुहुत्तं । खहयरपंचिंदियपुच्छा । गोयमा ! जहण्णेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं वणुपुहुत्तं । सम्मुच्छिमखहयराणं जहा भुयगपरिसप्पसम्मुच्छिमाणं तिम वि गमेमु तहा भाणियव्वं । गब्भवतियखहयरपुच्छा । गोयमा ! जहण्णेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं धणुपुहुत्तं । अपजत्तगगब्भवतियखहयरपुच्छा। गोग्रमा ! जहण्णेणं अंगुलस्स असंखेजइभाग, उक्कोसेण वि अंगुलस्स असंखेजइभागं । पजत्तगगब्भवतियखहयरपुच्छा । गोयमा ! जहण्णेणं अंगुलरस संखेजइभागं, उक्कोसेणं घणुपुहुत्तं । एत्थ संगहणिगाहाओ हवंति, तंजहा-जोयणसहस्स गाउयपुहुत्त, तत्तो य जोयणपुहुत्तं । दोण्हं तु धणुपुहत्तं, समुच्छिमे होइ उच्चत्तं ॥१॥ जोयणसहस्स छग्गाउयाई, तत्तो य जोयणसहस्सं । गाउयपुहुत्त भुयगे, पक्खीमु भवे धणुपुहत्तं ॥ २ ॥ मणुस्साणं भंते ! केमहालिया सरीरोगाहणा पण्णता ? गोयमा ! जहण्णेणं अंगुलस्स असंखेजइभाग, उक्कोसेणं तिणि गाउयाई । सम्मुच्छिममणुस्साणं पुच्छा । गोयमा! जहण्णेणं अंगुलस्स असंखेजइभाग, उपोरण वि अंगुलस्स असंखेजइभागं । अपजत्तगगब्भवतियमणुस्साणं पुन्छा । गोयमा ! जपणेणं अंगुलस्स असंखेजइभागं, उक्कोसेण वि अंगुलस्स असंन्यजदमागं । पजत्तगगम्भवतियमणस्नाणं पुच्छा। गोयमा ! जहण्णेणं अंगुलग संग्ज:भागं, उसोसणं तिणि गाउयाई । वाणमंतराणं भवधारणिजा य उतरवैदिवया य जहा अमरकुमाराणं तहा भाणियव्वा । जहा वाणमंतराणं तहा आदमियाण वि । मोहम्मे कप्पे देवाणं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा दुविहा पण्णत्ता । जहा-भवधारणिजा य १ उत्तरवेउ विया य २ । तत्थ णं जा मा भवधारणिजा सा-जहाणेणं अंगुलस्य असंखेजइभागं, उक्कोसणं सत्तरयणीओ । तत्थ णं जा सा उत्तरवेबिया मा-जहण्णेणं अंगुलस्स संग्जदभार्ग, उहाँमण जोयणस यसहस्सं । एवं ईसाणकप्पे वि भाणियव्यं । जहा सोहम्मकप्पाणं देवाणं पुछा तहा मेसका पदेवाणं पुच्छा भाणियबा जाव अचुयकप्पो । सणंकुमारे भवधारणिजा-जहणणं अंगुलस्स असंखेजदमागं, उझोसेणं छ रयणीओ । उत्तर