________________
अ० स०अ०पं० तिसरीरोगाहणा] सुत्तागमे
११२७ असुरकुमाराणं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता। तंजहा-भवधारणिज्जा य १ उत्तरवेउव्विया य २। तत्थ णं जा सा भवधारणिज्जा सा-जहण्णेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं सत्तरयणीओ। तत्थ णं जा सा उत्तरवेउव्विया सा-जहण्णेणं अंगुलस्स संखेजइभागं, उक्कोसेणं जोयणसयसहस्सं । एवं असुरकुमारगमेणं जाव थणियकुमाराणं भाणियव्वं । पुढविकाइयाणं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहण्णेणं अंगुलस्स असंखेजइभागं, उकोसेण वि अंगुलस्स असंखेजइभागं । एवं सुहृमाणं ओहियाणं अपजत्तगाणं पजत्तगाणं च भाणियव्वं । एवं जाव वायरवाउकाइयाणं पजत्तगाणं भाणियव्वं । वणस्सइकाइयाणं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहण्णेणं अंगुलस्स असंखेजइभाग, उक्कोसेणं साइरेगं जोयणसहस्सं। सुहुमवणस्सइकाइयाणं ओहियाणं अपज्जत्तगाणं पज्जत्तगाणं तिण्हं पि-जहण्णेणं अंगुलस्स असंखेजइभागं, उक्कोसेण वि अंगुलस्स असंखेजइभागं । वायरवणस्सइकाइयाणं ओहियाणंजहणेणं अंगुलस्स असंखेजइभागं,उकोसेणं साइरेगं जोयणसहस्सं । अपजत्तगाणंजहणेणं अंगुलस्स असंखेजइभागं, उक्कोसेण वि अंगुलस्स असंखेज्जइभागं । पजत्तगाणं-जहण्णेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं साइरेगं जोयणसहस्सं । बेइंदियाणं पुच्छा। गोयमा ! जहण्णेणं अंगुलस्स असंखेजइभाग, उक्कोसेणं वारसजोयणाएं । अपजत्तगाणं-जहण्णेणं अंगुलस्स असंखेजइभागं, उकोसेण वि अंगुलस्स अमंग्वेजदभागं । पन्नत्तगाणं-जहण्णेणं अंगुलस्स संखेजइभागं, उक्कोसेणं बारसजोयगाई । तेइंदियाणं पुच्छा । गोयमा ! जहणेणं अंगुलस्म असंखेजइभागं, उक्कोसेणं तिण्णि गाउयाई। अपजत्तगाणं-जहण्णेणं अंगुलस्स असंखेजइभागं, उकोसेण वि अंगुलस्य असंग्वेजइभागं । पजत्तगाणं-जहण्णेणं अंगुलस्स संग्वेजइभागं, उक्कोसेणं तिणि गाउयाई । चउरि दियाणं पुच्छा। गोयमा ! जहाणेणं अंगुलस्स असंखेजइभागं, उकोसेणं चत्तारि गाउयाई। अपजत्तगाणं-जहण्णेणं. उद्योसेण वि अंगुलस्स असंखेजइभागं । पजत्तगाणं-जहण्णेणं अंगुलस्य संखेजइभाग, उक्कोसेणं चत्तारि गाउयाई । पंचिंदियतिरिक्व जोणियाणं भंते । केमहालिया सरीरोगाहणा पणत्ता ? गोयमा ! जहणणं अंगुलस्त असंग्वेजइभाग, उक्कोसेणं जोयणसहस्सं । जलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा । गोयमा ! एवं चेव । सम्मुच्छिमजलयरपंचिंदियतिरिक्वजोणियाणं पुच्छा। गोयमा ! जहणेणं अंगुलस्स असंखेजइभाग, उकोसेणं जोयणमहस्सं । अपज्जत्तगसम्मुच्छिमजलयरपंचिंदियतिरिक्वजोणियाणं पुच्छा । गो० ! जहणेणं अंगुलस्स अनंखेजइभाग, उक्कोसेण वि अंगुलस्स असंखेजइभागं ।