________________
णे० णाणादव्वाइं पडुच्च]
सुत्तागमे तं गमववहाराणं अट्ठपयपरूवणया ? णेगमववहाराणं अट्ठपयपरूवणया-तिसमयठिइए आणुपुव्वी जाव दससमयट्ठिइए आणुपुव्वी, संखिज्जसमयटिइए आणुपुव्वी, असंखिजसमयढिइए आणुपुव्वी, एगसमयट्टिइए अणाणुपुव्वी, दुसमयट्टिइए अवत्तव्वए, तिसमय ढिइयाओ आणुपुव्वीओ, एगसमयट्टिइयाओ अणाणुपुव्वीओ, दुसमयहिइयाई अवत्तव्वगाई। सेत्तं णेगमववहाराणं अट्ठपयपरूवणया । एयाए णं णेगमववहाराणं अट्ठपयपरूवणयाए किं पओयणं ?० णेगमववहाराणं अट्ठपयपरूवणयाए णेगमववहाराणं भंगसमुक्त्तिणया कजइ ॥ १०८ ॥ से किं तं गमववहाराणं भंगसमुकित्तणया ? णेगमववहाराणं भंगसमुक्त्तिणया-अत्थि आणुपुबी १ अस्थि अणाणुपुव्वी २ अस्थि अवत्तव्वए ३ एवं दव्वाणुपुवीगमेणं कालाणुपुव्वीए वि ते चेव छव्वीसं भंगा भाणियव्वा जाव सेत्तं णेगमववहाराणं भंगसमु. कित्तणया । एयाए णं णेगमववहाराणं भंगसमुक्त्तिणयाए किं पओयणं ? एयाए णं णेगमववहाराणं भंगसमुनित्तणयांए णेगमववहाराणं भंगोवदंसणया कज्जइ ॥ १०९ ॥ से किं तं गमववहाराणं भंगोवदंसणया ? णेगमववहाराणं भंगोवदंसणया-तिसमयट्ठिइए आणुपुव्वी १ एगसमयट्ठिइए अणाणुपुव्वी २ दुसमयढिइए अवत्तत्रए ३ तिसमयट्ठिश्याओ आणुपुब्बीओ ४ एगसमयढ़िइयाओ अणाणुपुव्वीओ ५ दुसमयढिइयाई अवत्तव्वगाइं ६ । अह्वा तिसमय ट्ठिइए य एगसमयट्ठिइए य आणुपुब्बी य अणाणुपुत्री य एवं तहा दव्वाणुपुवीगमेणं छठवीसं भंगा भाणियव्या जाव सत्तं णेगमववहाराणं भंगोवदंसणया ॥ ११० ॥ से किं तं समोयारे ? समोयारे
गमववहाराणं आणुपुचीदव्वाइं कहिं समोयरंति ? किं आणुपुव्वीदव्वेहिं समोयरति ? अणाणुपुव्वीदव्वेहिं समोयरंति ? अवत्तव्वयदव्वेहि समोयरंति ? एवं तिण्णि वि सहाणे समोयरंति इति भाणियव्वं । सेत्तं समोयारे ॥१११॥ से किं तं अणुगमे ? अणुगमे नवविहे पण्णत्ते। तंजहा-गाहा-संतपयपरूवणया,दव्वपमाणं च खित्तै फुसणा य । कालो य अंतरं भाग, भावे अप्पाहुं चेव ॥ १॥णेगमववहाराणं आणुपुवी. दव्याई कि अस्थि णस्थि ? णियमा तिण्णि वि अस्थि । णेगमववहाराणं आणुपुव्वीदव्याई कि संखिज्जाई ? असंखिज्जाई ? अणंताई ? नो संखिजाई, नियमा असंखिजाई, नो अणंताई । एवं दुण्णि वि । णेगमववहाराणं आणुपुब्बीदव्बाई लोगस्स कि संखिजइभागे होजा? असंखिज्जइभागे होजा? संखेजेसु भागेसु होजा ? असंखेजेग भागेमु होजा ? सव्वलोए होज्जा ? एगं दव्यं पङ्घय संखिजदभागे वा होजा, असंखिजइभागे पा होजा, संखेजेसु भागेमु वा होजा, असंखेजेसु भागेसु वा होजा, (प)दमृणे वा लोए होज्जा । णाणादव्वाइं पडुच्च नियमा सव्वलोए होजा । (आए