________________
सुत्तागमे
[अणुओगदारसुत्तं त्तरियं ३ ॥ २४ ॥ से किं तं लोइयं भावावस्सयं ? लोइयं भावावस्सयं-पुव्वण्हे भारहं, अवरण्हे रामायणं । सेत्तं लोइयं भावावस्सयं ॥ २५ ॥ से किं तं कुप्पावयणियं भावावस्सयं ? कुप्पावयणियं भावावस्सयं-जे इमे चरगचीरिग जाव पासंडत्था इजंजलिहोभजपोन्दुरुक्कनमुक्कारमाइयाइं भावावस्सयाइं करेंति । सेत्तं कुप्पावयणियं भावावस्सयं ॥२६॥ से किं तं लोगुत्तरियं भावावस्सयं ? लोगुत्तरियं भावावस्सयं-जे (ज)णं इमेसमणे वा, समणी वा, सावओ वा, साविया वा, तच्चित्ते, तम्मणे, तल्लेसे, तदज्झबसिए, तत्तिव्वज्झवसाणे, तदट्ठोवउत्ते', तदप्पियकरणे, तब्भावणाभाविए, अण्णत्थ कत्थइ मणं अकरेमाणे उभओ-कालं आवस्सयं करे[न्ति]इ । सेत्तं लोगुत्तरियं भावावस्मयं । सेत्तं नोआगमओ भावावस्सयं । सेत्तं भावावस्सयं ॥ २७ ॥ तस्स णं इमे एगट्ठिया णाणाघोसा णाणावंजणा णामधेजा भवंति, तंजहा-गाहा-आवस्यं अवस्संकरणिज, धुवनिग्गैहो विसोही य । अज्झयणछक्कवग्गो, नाओ आराहणा मग्गो ॥१॥ समणेणं सावएण य, अवस्स कायव्ययं हवइ जम्हा । अंतो अहोनिसस्स य, तम्हा 'आवस्सयं' नाम ॥२॥ सेत्तं आवस्सयं ॥ २८॥ से किं तं सुयं ? सुयं चडव्विहं पण्णत्तं। तंजहा-नामसुयं १ ठवणासुयं २ दव्वसुयं ३ भावसुयं ४ ॥ २९ ॥ से किं तं नामसुयं ? नामसुयं-जस्स णं जीवस्स वा जाव 'सुए' त्ति नामं कजइ। सेत्तं नामसुयं ॥ ३०॥ से किं तं ठवणासुयं ? ठवणासुयं-जं णं कठ्ठकम्मे वा जाव ठवणा ठविजइ । सेत्तं ठवणासुयं ॥ ३१ ॥ नामठवणाणं को पइविसेसो ? नामं आवकहियं, ठवणा इत्तरिया वा होजा, आवकहिया वा ॥ ३२ ॥ से किं तं दव्वसुयं ? दव्यमुग्रं दुविहं पण्णत्तं । तंजहा-आगमओ य १ नो आगमओ य २ ॥३३॥ से किं तं आगमओ दव्वसुयं ? आगमओ दव्वसुयं-जस्स णं 'सुए' त्ति पयं सिक्खियं, ठियं, जियं जाव णो अणुप्पेहाए । कम्हा? 'अणुवओगो' दव्वमिति कठ्ठ । नेगमस्स णं एगो अणुवउत्तो आगमओ एगं दव्वसुयं जाव तिण्हं सद्दनयाणं जाणए अणुवउत्ते अवत्थु । कम्हा ? जइ जाणए, अणुवउत्ते न भवइ, जइ अणुवउत्ते, जाणए न भवइ, तम्हा णस्थि आगमओ दव्वसुयं । सेत्तं आगमओ दव्वसुयं ॥ ३४ ॥ से किं तं नोआगमओ दव्वसुयं ? नोआगमओ दव्वसुयं तिविहं पण्णत्तं । तंजहा-जाणयसरीरदव्वसुयं १ भवियसरीरदव्वसुयं २ जाणयसरीरभवियसरीरवइरित्तं दव्वसुयं ३ ॥ ३५ ॥ से कि तं जाणयसरीरदव्वसुयं ? जाणयसरीरदव्वसुयं- 'सुय' त्ति पयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुयचावियचत्तदेहं जाव पासित्ता णं कोई भणेज्जा-अहो! णं इमेणं सरीरसमुस्सएणं जिणदिटेणं भावेणं 'सुय' त्ति पयं आघवियं जाव अयं
१ जिणवयणधम्माणुरागरत्तमणे ।