________________
सिद्धसेणिया परिकम्मभेया ]
सुत्तागमे
अज्झयणा, पणयालीसं उद्देसणकाला, पणयालीसं समुद्देसणकाला, संखेज्जाई पयसहस्साइं पयग्गेणं, संखेज्जा अक्खरा, अनंता गमा, अनंता पज्जवा, परित्ता तसा, अनंता थावरा, सासयकडनिबद्धनिकाइया जिणपण्णत्ता भावा आघविज्जंति, पन्नविज्जंति, परूविज्जंति, दंसिज्जंति, निदंसिज्जंति, उवदंसिजंति, से एवं आया, एवं नाया, एवं विष्णाया एवं चरणकरणपरूवणा आघविज्जइ, सेत्तं पण्हावागरणाई १० ॥ ५५ ॥ से किं तं विवागसुयं ? विवागसुए णं सुकडदुक्कडाणं कम्माणं फलविवागे आघविज्जइ, तत्थ णं दस दुहविवागा दस सुहविवागा । से किं तं दुहविवागा ? दुहविवासु णं दुहविवागाणं नगराई, उज्जाणाई, समोसरणाई, रायाणो, अम्मापियरो, धम्मायरिया, धम्मकहाओ, इहलोइयपरलोइया इडिविसेसा, निरयगमणाईं, संसारभवपवंचा, दुहपरंपराओ, दुकुलपच्चायाईओ, दुलहबोहियत्तं आघविज्जइ, सेत्तं दुहविवागा | से किं तं सुहविवागा ? सुहविवागेसु णं सुहविवागाणं नगराई, उज्जाणाई, समोसरणाई, रायाणो, अम्मापियरो, धम्मायरिया, धम्मकहाओ, इहलोइयपरलोइया
१०७९
विसा, भोगपरिच्चागा, पव्वज्जाओ, परियागा, सुयपरिग्गहा, तवोवहाणाई, संलेहणाओ, भत्तपच्चक्खाणाई, पाओवगमणाई, देवलोगगमणाई, सुहपरंपराओ, मुकुलपच्चायाईओ, पुणबोहिलाभा, अंतकिरियाओ आघविज्जति । विवागसुयस्स णं परिता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखिज्जाओ निज्जुत्तीओ, संखिज्जाओ संगहणीओ, संखिजाओ पडिवत्तीओ । से णं अंगट्टयाए इकारसमे अंगे, दो सुक्खंधा, वीसं अज्झयणा, वीसं उद्देसणकाला, वीसं समुद्दे - सणकाला, संखिजाई पयसहस्साई पयग्गेणं, संखेज्जा अक्खरा, अनंता गमा, अनंता पजवा, परित्ता तसा, अनंता थावरा, सासयकडनिबद्धनिकाइया जिणपण्णत्ता भावा आघविज्जंति, पन्नविजंति, परुविज्जति, दंसिजंति, निदंसिज्जंति, उवदंसिजंति, से एवं आया, एवं नाया, एवं विष्णाया, एवं चरणकरणपव्वणा आघविज्जर, सेत्तं विभागसुर्य ११ ॥ ५६ ॥ से किं तं दिठिवाए ? दिडिवाए णं सव्वभावपरूवणा आघविजय से समासओ पंचविहे पण्णत्ते, तंजद्दा - परिकम् मे १, सुत्ताई २, पुव्यगए ३, अणुओगे ४, चूलिया ५ । से किं तं परिक्रम्मे ? परिक्रम्मे सत्तविहे पण्णत्ते, तंजहासिद्धसेणियापरिकमे १, मणुस्ससेणियापरिकम्मे २ पुसेणियापरिकम्मे ३, ओगाठसुणिया परिकम्मे ४, उवसंपज्जणसेणिया परिकम्मे ५, विप्प जहण सेणिया परिकम्मे ६, चुयानुयसंणियापरिकम्मे ७ । से किं तं सिद्धसेणियापरिकम्मे ? सिद्धसेणिया परिकम्मे
सपिण्णत्ते, तंजहा- माडगापयाई १ एगद्वियपयाई २ अनुयाई ३ पाटोआगासपाई केभूयं ५ रासिबद्धं ६ एगगुणं ७ दुगुणं ८ तिगुणं ९ केडभूयं १०