________________
१०६८ सुत्तागमे
[नंदीसुतं पण्णत्तं, तंजहा-पढमसमयसजोगिभवत्थकेवलनाणं च अपढमसमयसजोगिभवत्थकेवलनाणं च, अहवा चरमसमयसजोगिभवत्थकेवलनाणं च अचरमसमयसजोगिभवत्थकेवलनाणं च, सेत्तं सजोगिभवत्थकेवलनाणं । से किं तं अजोगिभवत्थकेवलनाणं ? अजोगिभवत्थकेवलनाणं दुविहं पन्नत्तं, तंजहा-पढमसमयअजोगिभवत्थकेवलनाणं च अपढमसमयअजोगिभवत्थकेवलनाणं च, अहवा चरमसमयअजोगिभवत्थकेवलनाणं च अचरमसमयअजोगिभवत्थकेवलनाणं च, सेत्तं अजोगिभवत्थकेवलनाणं, सेत्तं भवत्थकेवलनाणं ॥ १९॥ से किं तं सिद्धकेवलनाणं ? सिद्धकेवलनाणं दुविहं पण्णत्तं, तंजहा-अणंतरसिद्धकेवलनाणं च परंपरसिद्धकेवलनाणं च ॥ २० ॥ से किं तं अणंतरसिद्ध केवलनाणं? अणंतरसिद्धकेवलनाणं पन्नरस विहं पण्णत्तं, तंजहा-तित्थसिद्धा १ अतित्थसिद्धा २ तित्थयरसिद्धा ३ अतित्थयरसिद्धा ४ सयंबुद्धसिद्धा ५ पत्तेयबुद्धसिद्धा ६ बुद्धबोहियसिद्धा ७ इथिलिंगसिद्धा ८ पुरिसलिंगसिद्धा ९ नपुंसगलिंगसिद्धा १० सलिंगसिद्धा ११ अन्नलिंगसिद्धा १२ गिहिलिंगसिद्धा १३ एगसिद्धा १४ अणेगसिद्धा १५, सेत्तं अणंतरसिद्धकेवलनाणं । से कि तं परंपरसिद्धकेवलनाणं ? परंपरसिद्धकेवलनाणं अणेगविहं पण्णत्तं, तंजहा-अपढमसमयसिद्धा, दुसमयसिद्धा, तिसमयसिद्धा, चउसमयसिद्धा जाव दससमयसिद्धा, संखिजसमयसिद्धा, असंखिजसमयसिद्धा, अणंतसमयसिद्धा, सेत्तं परंपरसिद्धकेवलनाणं । सेत्तं सिद्धकेवलनाणं ॥ २१ ॥ तं समासओ चउव्विहं पण्णत्तं, तंजहादव्वओ, खित्तओ, कालओ, भावओ। तत्थ दबओ णं केवलनाणी सव्वदव्वाई जाणइ पासइ। खित्तओ णं केवलनाणी सव्वं खित्तं जाणइ पासइ। कालओ णं केवलनाणी सव्वं कालं जाणइ पासइ । भावओ णं केवलनाणी सव्वे भावे जाणइ पासइ । अह सव्वदव्वपरिणाम-,भावविण्णत्तिकारणमणंतं । सासयमप्पडिवाई, एगविहं केवलं नाणं ॥ ६६ ॥ २२ ॥ केवलनाणेणऽत्थे, नाउं जे तत्थ पण्णवणजोगे। ते भासइ तित्थयरो, वइजोगसुयं हवइ सेसं ॥ ६७ ॥ सेत्तं केवलनाणं । सेत्तं नोइंदियपश्चक्खं । सेत्तं पञ्चक्खनाणं ॥ २३ ॥ से किं तं परोक्खनाणं ? परोक्खनाणं दुविहं पन्नत्तं, तंजहा-आभिणिबोहियनाणपरोक्खं च सुयनाणपरोक्खं च, जत्थ आभिणियोहियनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थाभिणिबोहियनाणं, दोऽवि एयाई अण्णमण्णमणुगयाइं, तहवि पुण इत्थ आयरिया नाणत्तं पण्णवयंति-अभिनियुज्झइत्ति आभिणिबोहियनाणं, सुणेइत्ति सुयं, मइपुव्वं जेण सुयं, न मई सुयपुब्विया ॥ २४ ॥ अविसेसिया मई-मइनाणं च मइअन्नाणं च । विसेसिया-सम्मद्दिट्ठिस्स मई मइनाणं, मिच्छद्दिहिस्स मई मइअन्नाणं । अविसेसियं सुयं-सुथनाणं च सुयअन्नाणं च । विसे