________________
अ० ९ तण्हाऽणतया]
सुत्तागमे
देविंदो इणमब्बवी ॥ २३ ॥ पासाए कारइत्ताणं, बद्धमाणगिहाणि य । वालग्गपोइयाओ य, तओ गच्छसि खत्तिया ! ॥ २४ ॥ एयमढे निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ २५ ॥ संसयं खलु सो कुणई, जो मग्गे कुणई घरं । जत्थेव गंतुमिच्छेज्जा, तत्थ कुब्वेज सासयं ॥२६॥ एयमढे निसाभित्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥ २७ ॥ आमोसे लोमहारे य, गंठिभेए य तकरे । नगरस्स खेमं काऊणं, तओ गच्छसि खत्तिया ! ॥ २८ ॥ एयमढे निसामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ २९ ॥ असई तु मणुस्सेहि, मिच्छा दंडो पजुजई । अकारिणोऽत्थ बज्झंति, मुच्चई कारओ जणो ॥ ३० ॥ एयमढे निसामित्ता, हेऊकारणचोइओ। तओ नर्मि रायरिसिं, देविंदो इणमब्बवी ॥ ३१ ॥ जे केइ पत्थिवा तुज्झं, नानमंति नराहिवा । वसे ते ठावइत्ताणं, तओ गच्छसि खत्तिया ! ॥ ३२ ॥ एयमढे निसामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ३३ ॥ जो सहस्सं सहस्साणं, संगामे दुजए जिणे । एगं जिणेज अप्पाणं, एस से परमो जओ ॥ ३४ ॥ अप्पाणमेव जुज्झाहि, किं ते जुज्झेण बज्झओ। अप्पाणमेव अपाणं, जइत्ता मुहमेहए ॥ ३५ ॥ पंचिंदियाणि कोहं, माणं मायं तहेव लोहं च । दुजयं चेव अप्पाणं, सव्वमप्पे जिए जियं ॥ ३६ ॥ एयमद्वं निसामित्ता, हेऊकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥ ३५ ॥ जइत्ता विउले जन्ने, भोइत्ता समणमाहणे । दचा भोचा य जिट्टा य, तओ गच्छसि खत्तिया ! ॥ ३८ ॥ एयमढं निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ३९ ॥ जो सहस्सं सहस्साणं, मासे मासे गवं दए । तस्स वि संजमो सेओ, अदितस्स वि किंचणं ॥ ४० ॥ एयमद्वं निसामित्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥४१॥ घोरासमं चइत्ताणं, अन्नं पत्थेसि आसमं । इहेब पोसहरओ, भवाहि मणुयाहिबा ! ॥ ४२ ॥ एयमहँ निसामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बबी ॥ ४३॥ मासे मासे न जो बालो, कुसग्गेणं तु भुंजए । न सो मुअक्खायधम्मम्ग, कलं अग्घइ सोलगि ॥ ४ ॥ एयमढे निसामित्ता, हेऊकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमानवी ॥ ४५ ॥ हिरणं मुबण्णं मणिमुक्तं, कंसं दसं च वाहणं । कोसं वडावः नाणं, तओ गच्छसि खत्तिया ! ॥ ४६॥ एयमहूँ निमामित्ता, हेऊकारणचोदओ। नओ नभी रायरिसी, देविंदं इणमब्बवी ॥ ४७ ॥ सुवण्णरु पस्स उ पचया भवे, मिया हु केलाससमा असंखया । नरस्म लुद्धस्स न तहि किंचि, इच्छा हु आगागगमा