________________
द० १० पंचमं नियाणं ]
सुत्तागमे
९४३
बहुजणस्स आसाय णिज्जा जाव अभिलसणिज्जा, तं दुक्खं खलु इत्थित्तं, पुम [ताएणं ] - तयं साहु, जइ इमस्स तवनियम जाव अत्थि वयमवि आगमेस्साणं इमेयारूवाई ओरालाई पुरिसभोगाई भुंजमाणा विहरिस्सामो, से तं साहु । एवं खलु समणाउसो ! णिग्गंथी णियाणं किच्चा तस्स ठाणस्स अणालोइय अप्पडिक्कंता जाव अपडिवजित्ता कालमासे कालं किच्चा अण्णयरेसु देवलोएस देवत्ताए उववत्तारो भवइ, साणं तत्थ देवे भवइ महिड्दिए जाव महासुक्खे, साणं ताओ देवलोगाओ आउक्खएणं अनंतरं चयं चत्ता जे इमे भवंति उग्गपुत्ता तहेव दारए जाव किं ते आसगस्स सयइ ? ॥ २५२ ॥ तस्स णं तहप्पगारस्स पुरिसजायस्स जाव अभविए णं से तस्स धम्मस्स सवणयाए, से य भवइ महिच्छे जाव दाहिणगामिए जाव दुल्लभबोहिए यावि भवइ, एवं खलु जाव पडिणित्तए ॥ २५३ ॥ एवं खलु समणाउसो ! मए धम्मे पण्णत्ते, इणमेव निग्गंथे पावयणे तहेव, जस्स णं धम्मस्स निग्गंथे वा निग्गंथी वा सिक्खाए उवट्ठिए विहरमाणे पुरा - दिगिंछाए जाव उदिण्णकामभोगे विहरेजा, से य परक्कमेज्जा, सेय परक्कममाणे माणुस्सेहिं कामभोगेहिं निव्वेयं गच्छेजा, माणुस्सगा खलु कामभोगा अधुवा अणितिया असासया सडणपडणविद्धंसणधम्मा उच्चारपासवणखेलजलसिंघाणगवंतपित्तसुक्क सोणियसमुब्भवा दुरूवउस्सासनिस्सासा दुरंतमुत्तपुरीसपुण्णा वंतासवा पित्तासवा खेलासवा (जल्ला ० ) पच्छा पुरं च णं अवस्सं विप्पजहणिज्जा, संति उद्धुं देवा देवलोगंसि ते णं तत्थ अण्णेसिं देवाणं देवीओ अभिजुंजिय २ परियारेंति, अप्पणी चेव अप्पाणं विउव्विय २ परियारेंति, अप्पणिज्जियाओ देवीओ अभिजुंजिय २ परियारेंति, [संति] जइ इमस्स तवनियम जाव तं चैव सव्वं भाणियव्वं जाव वयमवि आगमेस्साणं इमाई एयारूवाई दिव्वाई भोगभोगाई भुंजमाणा विहरामो, से तं साहु । एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा नियाणं किच्चा तस्स ठाण अणालय अप्पक्कं ते कालमासे कालं किच्चा अण्णयरेसु देवलोएस देवत्ताए उववतारो भवइ, तंजहा- महिडिएस महज्जुइएसु जाव पभासमाणे अण्णेसिं देवाणं अण्ण देवितं चेत्र जाव परियारेइ से णं ताओ देवलोगाओ आउक्खएणं तं चेव जाव पुमत्ताए पच्चाया जाव किं ते आसगस्स सयइ ? ॥ २५४ ॥ तस्स णं तहप्पगारस्स पुरिसजायस्स तहारूवे समणे वा माहणे वा जाव पडिसुणिज्जा ? हंता ! पडिणिज्जा, से सहेजा पत्तिएजा रोएज्जा ? णो इणट्ठे समट्ठे, अभविए णं से तस्स • सद्दहणयाए०, से य भवइ महिच्छे जाव दाहिणगामी णेरइए आगमेस्साणं दुल्लभवोहिए यावि भवइ, एवं खलु समणाउसो ! तस्स णियाणस्स इमेयारूवे पावए फलविवागे जं णो संचाइ केवलिपण्णत्तं धम्मं सद्दहित्तए वा पत्ति[य] इत्तए वा रोइत्तए वा ॥ २५५ ॥