________________
सुत्तागमे
२६
[ओववाइयसुत्तं हसंनिवेसेसु इत्थियाओ भवंति, तंजहा-अंतो अंतेउरियाओ गयपइयाओ मयपढ्याओ बालविहवाओ छड्डियल्लियाओ माइरक्खियाओ पियर क्खियाओ भायर क्खियाओ कुलघररक्खियाओ ससुरकुलरक्खियाओ परूढणहमंसुकेसकक्खरोमाओ ववगयपुरमगंधमलालंकाराओ अण्हाणगसेयजल्लमलपंकपरितावियाओ ववगयखीरदहिणवणीयमपितलगुललोणमहुमज्जमंसपरिचत्तकयाहाराओ अप्पिच्छाओ अप्पारंभाओ अप्पपरिग्गहाओ अप्पेणं आरंभेणं अप्पेणं समारंभेणं अप्पेणं आरंभसमारंभेणं वित्तिं कप्पेमाणीओ अकामबंभचेरवासेणं तमेव पइसेजं णाइक्कमन्ति, ताओ णं इथियाओ एयान्वणं विहारेणं विहरमाणीओ बहूई वासाइं सेसं तं चेव जाव चउसद्धिं वाससहरूलाई ठिई पण्णत्ता ८ । से जे इमे गामागरणयरणिगमरायहाणिखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसन्निवेसेसु मणुया भवंति, तंजहा-दगबिइया दगतइया दगसत्तमा दगएकारसमा गोयमा गोव्वइया गिहिधम्मा धम्मचिंतगा अविरुद्धविरुदबुद्धसावगप्पभियओ तेसिं मणुयाणं णो कप्पइ इमाओ नव रसविगईओ आहारित्तए, तंजहा-खीरं दहिं णवणीयं सप्पि तेल्लं फाणियं महुं मजं मंसं, णण्णत्थ एकाए सरिसवविगईए, ते णं मणुया अप्पिच्छा तं चेव सव्वं णवरं चउरासीइवाससहस्साई ठिई पण्णता ९, 1 से जे इमे गंगाकूलगा वाणपत्था तावसा भवंति, तंजहा-होत्तिया पोत्तिया कोलिया जण्णई सदुई थालई हुंपउट्ठा दंतुक्खलिया उम्मजगा सम्मजगा निम्मजगा संपरवाला दक्षिणकूलगा उत्तरकूलगा संखधमगा कूलधमगा मिगलुद्धगा हत्थितावसा उदंडगा दिसापोक्खिणो वाकवासिणो अंबुवासिणो बिलवासिणो जलवासिणो बलवासिणो रुक्खमूलिया अंबुभक्खिणो वाउभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा नयाहारा पत्ताहारा पुप्पाहारा बीयाहारा परिसडियकंदमूलतयपत्तपुप्फफलाहारा जलाभिसेयकढिणगायभूया आयावणाहिं पंचग्गितावहिं इंगालसोल्लियं कंडसोठियं कट्टसोदियंपिव अप्पाणं करेमाणा वहूई वासाइं परियागं पाउणंति बहूई वासाइं परियागं पाणिमा कालमासे कालं किच्चा उक्कोसेणं जोइसिएसु देवेसु देवत्ताए उववत्तारो भवंति, पलिओनमं वाससयसहस्समब्भहियं ठिई, सेसं तं चेव आराहगा? णो इण? समढे १० । से जे इमे जाव सन्निवेसेसु पव्वइया समणा भवंति, तंजहा-कंदप्पिया कुकुझ्या मोहरिया गीयरइप्पिया नच्चणसीला ते णं एएणं विहारेणं विहरमाणा बहूई वासाइं सामण्णपरियायं पाउणंति २ त्ता तस्स ठाणस्स अणालोइयअप्पडिकंता कालमासे कालं किया उक्कोसेणं सोहम्मे कप्पे कंदप्पिएसु देवेसु देवत्ताए उववत्तारो भवंति, तहिं तसिं गई तहिं तेसिं ठिई, सेसं तं चेव, णवरं पलिओवमं वाससहस्समब्भहियं ठिई ११ । से जे इमे जाव सन्निवेसेसु परिव्वायगा भवंति, तंजहा-संखा जोई कविला मिउच्चा हंसा