________________
९४२
सुत्तागमे
[नायाधम्मकहाओ
नच्चासन्ने नाइदूरे सुस्सूसमाणे नमसमाणे अभिमुहे पंजलिउडे विणएणं पलुवासमाणे एवं वयासी-जइ णं भंते ! समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं सयंसंबुद्धणं पुरिसुत्तमेणं पुरिससीहेगं पुरिस (वरपुंडरीएणं)वग्घेणं पुरिसवरगंधहस्थिणा लोगुत्तमेणं लोगनाहेण लोगहिएणं लोगपईवेणं लोगपज्जोयगरेणं अभयदएणं सरणदएणं चक्खुदएणं मग्गदएणं बोहिदएणं धम्मदएणं धम्मदेसएणं धम्मनायगेणं धम्मसारहिणा धम्मवरचाउरंतचक्कवट्टिणा अप्पडिहयवरनाणदंसणधरेणं वियदृछउमेणं जिणेणं जा(व)णएणं तिण्णेणं तारएणं वुद्धेणं बोहएणं मुत्तेणं मोयगेणं सव्वण्णेणं सव्वदरिसिणा सिवमयलमख्यमगंतमक्खयमव्वावाहमपुणरावित्तियं सासयं ठाणमुवगएणं पंचमस्स अंगरस अयमढे पन्नत्ते, छट्ठस्स णं अंगस्स भंते ! नायाधम्मकहाणं के अढे पन्नत्ते ? जवुत्ति अजसुहम्मे थेरे अजजंबूनामं अणगारं एवं वयासी-एवं खलु जंवू! समणेणं भगवया महावीरेणं जाव संपत्तणं छहस्स अंगस्स दो सुयक्खंधा पन्नत्ता, तंजहानायाणि य धम्मक्रहाओ य । जइ णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं छट्ठस्स अंगस्स दो सुयक्खंधा पन्नत्ता तंजहा-नायाणि य धम्मकहाओ य, पढमस्स णे भंते ! सुयक्खंधस्स समणेणं जाव संपत्तेगं नायाणं कइ अज्झयणा पन्नत्ता ? एवं खलु जंवू ! समणेणं जाव संपत्तेण नायाणं एगूणवीसं अज्झयणा पन्नत्ता, तंजहा-उक्खित्तणाए सघाडे अडे कुम्मे य सेलगे। तुंवे य रोहिणी मल्ली मायंदी चंदिमाइय ॥ १ ॥ दावद्दवे उदगणाए मंडुक्के तेयली वि य । नंदीफले अवरकंका आइन्ने सुसुमाइय ॥ २ ॥ अवरे य पुंडरीए नायए एगूणवीसइमे ॥५॥ जइ णं भंते ! समणेणं जाव संपत्तेणं नायाणं एगूणवीसं अज्झयणा पन्नत्ता तंजहाउक्खित्तणाए जाव पुंडरीए (त्ति) य, पढमस्स णं भंते ! अज्झयणस्स के अहे पन्नत्ते? एवं खलु जंवू ! तेणं कालेगं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे दाहिणभरहे रायगिहे नामं नयरे होत्था । वण्णओ । गुणसिलए उजाणे । वण्णओ। तत्थ णं रायगिहे नयरे सेणिए नाम राया होत्था । महया हिमवंत० वण्णओ। तस्स णं सेणियस्स रन्नो नंदा नाम देवी होत्था सुकुमालपाणिपाया वण्णओ ॥ ६ ॥ तस्स णं सेणियस्स पुत्ते नंदाए देवीए अत्तए अभए नाम कुमारे होत्या अहीणपचिदियसरीरे जाव सुरूवे सामदंडभेयउवप्पयाणनीइसुप्पउत्तनयविहिन्नू ईहापोहमग्गणगवसणअत्यसत्थमइवि. सारए उप्पत्तियाए वेणइयाए कम्मियाए पारिणामियाए चउविहाए बुद्धीए उववेए सेणियस्स रन्नो वहुसु कजेमु य कुटुंबेसु य मतेसु य गुज्झेसु य रहस्सेसु य निच्छएसु य आपुच्छणिज्जे पडिपुच्छणिजे मेढी पमाणं आहारे आलंवणं चक्खू मेढीभूए पमाणभूए आहारभूए आलंबणभूए चक्खुभूए सव्वकनेसु सव्वभूमियासु लद्धपच्चए