________________
सुत्तागमे
[ भगवई
।
एगिदियमहाजुम्म सयं समत्तं ॥ ६ ॥ एवं नीलस्य भवसिडियएनिदिए सेवं भंते । सेवं भंते । त्ति | सत्तनं एगिंदिवमातुम्मनयं रागनं ॥ ७ ॥ एवं काउलेरसभवसिद्धियएगिंदिएहिवि नव एकार उंदरागमं सर्य एवं एयागि चत्तारि भवसिद्धियसचाणि चडमुनि सगु सव्वपाणा जाय उपवनपुत्रा ? नी इट्टे समट्टे । सेवं भंते! रोवं भते ! ति ॥ अनं एगदियमहाम्ममयं नमत्तं ॥ ८ ॥ जहा भवसिद्धिएहिं चत्तारि नयाई गणियाई एवं अभवसिद्विवि चत्तारि सयाणि लेरसासंजुत्ताणि भाणियव्वाणि सव्वपाणा नहेब नोट सम एवं एयाई वारस एगिदियमहाजुम्मनयाई भवति । सेवं भंते । सेवं भंते ! नि ॥ ८५८ ॥ पणतीसइमं सयं समत्तं ॥
,
९३०
ť
कडजुम्म २ वेदिया णं मंते ! कओ उवत्रजंति ०? उपवाओ जहा वतीए, परिमाणं सोलस वा संखेजा वा अससेजा वा उववनंति, अवहारो जहा उप्पलद्देसए, ओगाहणा जहन्नेणं अंगुलस्स असंखेनाभागं उकोसेणं वारस जोगाई, एवं जहा एगिंदियमहाजुम्माणं पढमुद्देसए तहेव नवरं तिन्नि लेस्साओ देवा न उववज्जति सम्मद्दिट्टी वा मिच्छादिट्टी वा नो सम्मामिच्छादिट्टी नाणी वा अन्नाणी वा नो मणजोगी वडजोगी वा कायजोगी वा, ते णं भंते ! कउजुम्म२ वेई दिया कालओ केवच्चिर होइ ? गोयमा ! जहन्नेणं एक्कं समयं उक्कोसेणं संखेज्जं कालं, ठिई . जहन्नेणं एक्कं समयं उक्कोसेणं वारस संवछराई, आहारो नियमं छहिसिं, तिनि समुग्धाया सेसं तहेव जाव अनंतखुत्तो, एवं सोलसमुवि जुम्मेतु । सेवं भंते ! २ त्ति ॥ वेइदियमहाजुम्मसए पढमो उद्देसो समत्तो ॥ ३६- १ - १॥ पढमसमय कडजुम्म२बेइदिया णं भंते! कओ उववजंति ? एवं जहा एगिंदियमहाजुम्माणं पढमसमयउद्देसए दस नाणत्ताई ताईं चेव दस इहवि, एक्कारसमं इमं नाणत्तं नो मणजोगी नो वइजोगी कायजोगी सेसं जहा बेइंदियाणं चेव पढमुद्देसए । सेव भंते । २ ति ॥ एवं एएवि जहा एगिंदिय महाजुम्मेसु एक्कारस उद्देसगा तहेव भाणियव्वा नवरं च उत्यछट्टअट्ठमदसमेसु सम्मत्तनाणाणि न भण्णंति, जहेव एगिदिएस पढमो तइओ पंचमो य एक्कगमा सेसा अट्ठ एक्कगमा ॥ ३६ इमे सए पढमं बेइंदियमहाजुम्म सयं समत्तं ॥१॥ कण्हलेस्सकडजुम्म २ बेइंदिया णं भंते । कओ उववज्जति ० १ एव चैव कण्हलेस्से सुवि एक्कारसउद्देसगसंजुत्तं सयं, नवरं लेस्सा संचिट्टणा ठिई जहा एगिंदियकण्हलेस्साणं ॥ विइयं बेइदियसयं समत्तं ॥ २॥ एवं नीललेस्सेहिवि सयं ॥ तइय सयं समत्तं ॥३॥ एवं काउलेस्सेहिवि, सयं चत्यं समत्तं ॥ ४ ॥ भवसिद्धिय कडजुम्म २ वेइंदिया णं भंते ! एवं भवसिद्धियसयावि चत्तारि तेणेव पुव्वगमएणं नेयव्वा नवरं सव्वे पाणा० णो
O
2