________________
वि०प० स० ३४-१ उ० १] सुत्तागमे
९१९ वाउकाइएसु चउबिहेसु वणस्सइकाइएसु चउबिहेसु उववजंति तेऽवि एवं चेव दुसमइएण वा तिसमइएण वा विग्गहेणं उववाएयव्वा, बायरतेउकाइया अपजत्तगा य पजत्तगा य जाहे तेसु चेव उववनंति ताहे जहेव रयणप्पभाए तहेव एगसमश्यदुसमइयतिसमइयविग्गहा भाणियव्वा सेसं जहा रयणप्पभाए तहेव निरवसेसं, जहा सक्करप्पभाए वत्तव्वया भणिया एवं जाव अहेसत्तमाए भाणियव्वा ॥ ८४९ ॥ अपजत्तसुहुमपुढविकाइए णं भंते । अहोलोयखेत्तनालीए वाहिरिल्ले खेत्ते समोहए २ त्ता जे भविए उडलोयखेत्तनालीए वाहिरिल्ले खेत्ते अपज्जत्तसुहुमपुढविकाइयत्ताए उववजितए से णं भंते ! कइसमइएणं विग्गहे गं उववजेजा ? गोयमा! तिसमइएण वा चउसमइएण वा विग्गहेणं उववजेजा, से केणट्टेणं भंते! एवं वुच्चइ तिसमइएण वा चउसमइएण वा विग्गहेगं उववज्जेजा ? गोयमा ! अपजत्तसुहुमपुढविकाइए णं अहोलोयखेत्तनालीए वाहिरिल्ले खेत्ते समोहए २ ता जे भविए उडलोयखेत्तनालीए वाहिरिल्ले खेत्ते अपजत्तसुहुमपुढविकाइयत्ताए एगपयरंसि अणुसेढीए उववज्जित्तए से णं तिसमइएणं विग्गहेणं उववजेजा जे भविए विसेढीए उववजित्तए से णं चउसमइएणं विग्गहेणं उववजेजा, से तेणटेणं जाव उववजेजा, एवं पजत्तसुहुमपुढविकाइयत्ताएवि, एवं जाव पजत्तसुहुमतेउकाइयत्ताए, अपजत्तसुहुमपुडविकाइए णं भंते ! अहोलोग जाव समोहणित्ता जे भविए समयखेत्ते अपजत्तवायरतेउकाइय. त्ताए उववजित्तए से णं भंते ! कइसमइएणं विग्गहेणं उववजेज्जा ? गोयमा ! दुसमइएण वा तिसमइएण वा विग्गहेगं उववजेजा, से केणढेणं० ? एवं खलु गोयमा ! मए सत्त सेढीओ प०, तं०-उजुआयया जाव अद्धचक्कवाला, एगओवंकाए सेढीए उववज्जमाणे दुसमइएणं विग्गहेणं उववजेजा दुहओवंकाए सेढीए उववजमाणे तिसमइएणं विग्गहेणं उववजेजा से तेणढेणं०, एवं पज्जत्तएसुवि वायरतेउकाइएसुवि उववाएयव्वो, वाउकाइयवणस्सइकाइयत्ताए चउक्कएणं भेदेणं जहा आउकाइयत्ताए तहेव उववाएयव्बो २०, एवं जहा अपजत्तसुहुमपुढविकाइयस्स गमओ भणिओ एवं पज्जत्तसुहमपुढविकाइयस्सवि भाणियचो तहेव वीसाए ठाणेस उववाएयब्वो ४०, अहोलोयखेत्तनालीए वाहिरिल्ले खेत्ते समोहए समोहएत्ता एवं वायरपुढविकाइयस्सवि अपज्जत्तगस्स पज्जत्तगस्स य भाणियव्वं ८०, एवं आउकाइयस्स चउव्विहस्सवि भाणियव्वं १६०, सुहुमतेउक्काइयस्स दुविहस्सवि एवं चेव २००, अपजत्तबायरतेउकाइए णं भंते । समयखेत्ते समोहए २ त्ता जे भविए उड्डलोगखेत्तनालीए बाहिरिल्ले खेत्ते अपज्जत्तसुहुमपुढविकाइयत्ताए उववजित्तए से गं भंते ! कइसमइएणं विग्गहेणं उववजेजा ? गोयमा ! दुसमइएण वा तिसमइएण