________________
८६९
वि०प० स० २५ उ० ४] सुत्तागमे गोयमा! सट्टा वा अणड्डा वा, एवं जाव अणंतपएसिया ॥ ७४२ ॥ परमाणुपोग्गले णं भंते ! कि सेए निरेए ? गोयमा ! सिय सेए सिय निरेए, एवं जाव अगंतपएसिए । परमाणुपोग्गला णं भंते ! कि सेया निरेया ? गोयमा! सेयावि निरेयावि, एवं जाव अणंतपएसिया ॥ परमाणुपोग्गले णं भंते ! सेए कालओ केवचिरं होइ ? गोयमा ! जहण्णेणं एवं समयं उक्कोसेणं आवलियाए असंखेजइभार्ग, परमाणुपोग्गले णं भंते ! निरेए कालओ केवचिरं होइ ? गोयमा! जहण्णेणं एकं समयं उक्कोसेणं असंखेनं कालं, एवं जाव अणंतपएसिए, परमाणुपोग्गला गं भंते ! सेया कालओ केवच्चिरं हो(इ)न्ति ? गोयमा! सव्वद्धं, परमाणुपोग्गलाणं भंते ! निरेया कालओ केवच्चिरं होन्ति ? गोयमा ! सव्वद्धं, एवं जाव अणंतपएसिया ॥ परमाणुपोग्गलस्स णं भंते ! सेयस्स केवइयं कालं अंतरं होइ ? गोयमा ! सहाणंतरं पडुच्च जहन्नेणं एक समयं उकोसेणं असंखेनं कालं, परहाणंतरं पडुच्च जहन्नेणं एक समयं उनोसेणं असंखेनं कालं । निरेयस्स केवइयं कालं अंतर होइ ? गोयमा ! सहाणंतरं पडुच्च जहन्नेणं एवं समयं उक्कोसेणं आवलियाए असंखेजइभागं, परहाणंतरं पडुच्च जहन्नेणं एक समयं उनोसेणं असंखे(जइ)ज कालं । दुपएसियस्स णं भंते। खंधस्स सेयस्स पुच्छा, गोयमा ! सट्ठाणंतरं पडुच्च जहन्नेणं एक समयं उक्नोसेणं असंखेनं कालं, परहाणंतरं पडुच्च जहण्णेणं एकं समयं उनोसेणं अणंतं कालं। निरेयस्स केवइयं कालं अंतरं होइ ? गोयमा ! सट्ठाणंतरं पडुच्च जहन्नणं एवं समयं उकोसेणं आवलियाए असंखेनइभागं, परहाणंतरं पडच्च जहन्नेणं एवं समयं उक्नोसेणं अणंतं कालं, एवं जाव अणंतपएसियस्स । परमाणुपोग्गलाणं भंते ! सेयाणं केवइयं कालं अंतरं होइ ? गोयमा! नत्थि अंतरं, निरेयाणं केवइयं कालं अंतरं होइ ? गोयमा ! नत्थ अंतरं, एवं जाव अणंतपएसियाणं खंधाणं ॥ एएसि णं भंते ! परमाणुपोग्गलाणं सेयाणं निरेयाण य कयरे २ हितो जाव विसेसाहिया वा ? गोयमा! सव्वत्थोवा परमाणुपोग्गला सेया, निरेया असंखेजगुणा एवं जाव असंखेजपएसियाणं खंधाणं । एएसि णं भंते ! अणंतपएसियाणं खंधाणं सेयाणं निरेयाण य कयरे २ जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा अणंतपएसिया खंधा निरेया, सेया अणंतगुणा ॥ एएसि गं भंते ! परमाणुपोग्गलाणं संखेजपएसियाणं असंखेजपएसियाणं अणंतपएसियाण य खंधाणं सेयाणं निरेयाण य दव्वट्ठयाए पएसट्टयाए दवट्ठपएसठ्ठयाए कयरे २ जाव विसेसाहिया वा ? गोयमा! सव्वत्थोवा अणंतपएसिया खंधा निरेया दवट्ठयाए १, अणंतपएसिया खंधा सेया दवट्ठयाए अणंतगुणा २, परमाणुपोग्गला सेया दव्व