________________
वि० ५० स० २५ उ०१] सुत्तागमे
८५१ आणयाईसु । गेवेजगदेवा णं भंते ! कओहिंतो उववज्जति० एस चेव वत्तव्वया नवरं दो संघयणा, ठिई संवेहं च जाणेजा। विजयवेजयंतजयंतअपराजियदेवा णं भंते ! कओहिंतो उववज्जति० एस चेव वत्तव्वया निरवसेसा जाव अणुबंधोत्ति, नवरं पढ़मं संघयणं, सेसं तहेव, भवादेसेणं जहन्नेणं तिन्नि भवरगहणाइं उक्कोसेणं पंच भवग्गहणाई, कालादेसेणं जहन्नेणं एकतीसं सागरोवमाइं दोहिं वासपुहुत्तेहिं अन्भहियाई उनोसेणं छावहिं सागरोवमाइं तिहिं पुव्वकोडीहिं अन्भहियाइं एवइयं०, एवं सेसावि अट्ठ गमगा भाणियन्वा, नवरं ठिई संवेहं च जाणेजा, मणूसे लद्धी णवसुवि गमएसु जहा गेवेज्जेसु उववजमाणस्स नवरं पढम संघयणं । सव्वट्ठसिद्धगदेवा णं भंते ! कओहिंतो उववज्जति० उववाओ जहेव विजयाईणं जाव से णं भंते ! केवइयकालट्ठिईएसु उववजेजा गोयमा ! जहन्नेणं तेत्तीसं सागरोवमट्टिईएसु उक्कोसेणवि तेत्तीसं सागरोवमट्ठिईएसु उववज्जेजा, अवसेसा जहा विजयाईसु उववजंताणं नवरं भवादेसेगं तिन्नि भवग्गहणाई, कालादेसेणं जहन्नेणं तेत्तीसं सागरोवमाइं दोहिं वासपुहुत्तेहिं अव्भहियाइं उक्नोसेगवि तेत्तीसं सागरोवमाइं दोहिं पुत्वकोडीहिं अब्भहियाई एवइयं० ९ ॥ सो चेव अप्पणा जहन्नकालढिईओ जाओ एस चेव वत्तव्वया नवरं ओगाहणाठिईओ रयणिपुहुत्तवासपुहुत्ताणि सेसं तहेव संवेहं च जाणेजा ९॥ सो चेव अप्पणा उक्नोसकालट्ठिईओ जाओ एस चेव वत्तव्वया नवरं ओगाहणा जहण्णेणं पंच घणुहसयाइं उक्कोसेणवि पंचवणुहसयाई, ठिई जहण्णेणं पुत्वकोडी उक्कोसेणवि पुव्वकोडी, सेसं तहेव जाव भवादेसोत्ति, कालादेसेणं जहण्णेणं तेत्तीसं सागरोवमाइं दोहिं पुर्वकोडीहिं अव्भहियाइं उकोसेगवि तेत्तीसं सागरोवमाई दोहिं पुव्वकोडीहिं अब्भहियाई एवइयं कालं सेवेजा एवइयं कालं गइरागइं करेजा, एए तिन्नि गमगा सव्वट्ठसिद्धगदेवाणं । सेवं भंते ! २त्ति भगवं गोयमे जाव विहरइ॥७१४॥ चउवीसइमस्स सयस्स चउवीसइमो उद्देसो समत्तो ॥ चउवीसइमं सयं समत्तं ।।
लेस्सा य १ दव्व २ संठाण ३ जुम्म ४ पज्जव ५ नियंठ ६ समणा य ७ ओहे ८ भविया ९ भविए १० सम्मा ११ मिच्छे य १२ उद्देसा ॥१॥ तेणं कालेणं तेणं समएणं रायगिहे जाव एवं वयासी-कइणं भंते ! लेस्साओ प०? गोयमा । छल्लेस्साओ प०,०-कण्हलेस्सा जहा पढमसए विइए उद्देसए तहेव लेस्साविभागो अप्पावहुगं च जाव चउव्विहाणं देवाणं चउव्विहाणं देवीणं मीसगं अप्पावहुगंति ॥ ७१५ ॥ कइविहा णं भंते ! संसारसमावनगा जीवा पन्नत्ता ? गोयमा ! चउद्दसविहा संसारसमावनगा जीवा प०, तं०-सुहुमअपज्जत्तगा १, सुहुमपजत्तगा २, बायरअपज्जत्तगा २, वायरपज्जत्तगा ४, बेइंदिया अपजत्तगा ५, बेइंदिया पज्जत्तगा ६, एवं तेई.