________________
८४४
सुत्तागमे
[भगवई अचुयकप्पोववण्णगत्रेमाणिय०, सोहम्मगदेवे णं भंते ! जे भविए पंचिंर्दियतिरिक्सजोणिएसु उववजित्तए से णं भंते ! केवइ० ? गोयमा ! जहण्णेणं अंतोमुहुत्त० उकोसेणं पुव्वकोडिआउएसु सेसं जहेव पुढविकाइयउद्देसए नवसुवि गमएसु नवरं नवसुवि गमएसु जहन्नणं दो भवग्गहणाइं उक्कोसेणं अट्ठ भवग्गहणाई, ठिइं कालादेसं च जाणेजा, एवं ईसाणदेवेवि, एवं एएणं कमेणं अवसेसावि जाव सहस्सारदेवेसु उववाएयव्वा नवरं ओगाहणा जहा ओगाहणासंठाणे, लेस्सा सणकुमारमाहिंदवंभलोएसु एगा पम्हलेस्सा सेसाणं एगा सुकलेस्सा, वेदे नो इत्थिवेदगा पुरिसवेदगा णो नपुंसगवेदगा, आउअणुवंधा जहा ठिइपदे सेसं जहेव ईसाणगाणं कायसंवेहं च जाणेजा। सेवं भंते ! सेवं भंते ! त्ति ॥ ७१०॥ चउवीसइमे सए वीसइमो उद्देसो समत्तो॥
मणुस्सा णं भंते ! कओहिंतो उववजति किं नेरइएहितो उववनंति जाव देवहितो उववनंति ? गोयमा! णेरइएहितोवि उववनंति जाव देवेहितोवि उववजंति, एवं उववाओ जहा पंचिंदियतिरिक्खजोणियउसए जाव तमापुढविनेरइएहिंतोवि उववज्जति णो अहेसत्तमापुडविनेरइएहितो उववजंति, रयणप्पभापुढविनेरइए णं भंते ! जे भविए मणुस्सेसु उववजित्तए से णं भंते! केवइकाल० ? गोयमा ! जहण्णेणं मासपुहुत्तहिईएसु उकोसेणं पुव्वकोडीआउएसु अवसेसा वत्तव्वया जहा पंचिंदियतिरिक्खजोणिए उववजंतस्स तहेव नवरं परिमाणे जहण्णेणं एको वा दो वा तिन्नि वा उकोसेणं संखेज्जा उववज्जति, जहा तहि अंतोमुहुत्तेहिं तहा इहं मासपुहुत्तहि संवेहं करेजा सेसं तं चेव ९ ॥ जहा रयणप्पभाए वत्तव्वया तहा सक्करप्पभाएवि वत्तव्वया नवरं जहन्नेणं वासपुहुत्तट्ठिईएसु उकोसेणं पुवकोडि०, ओगाहणालेस्साणाणट्ठिइअणुवंधसंवेहं णाणत्तं च जाणेजा जहेव तिरिक्खजोणियउद्देसए एवं जाव तमापुढविनेरइए ९ ॥ जइ तिरिक्खजोणिएहिंतो उववनंति कि एगिदियतिरिक्खजोणिएहितो उववज्जति जाव पंचिंदियतिरिक्खजोणिएहिंतो उववज्जति ? गोयमा ! एगिदियतिरिक्खजोगिए. मेदो जहा पंचिंदियतिरिक्खजोणियउद्देसए नवरं तेउवाऊ पडिसेहेयव्वा, सेसं तं चेव जाव पुढविक्काइए णं भंते ! जे भविए मणुस्सेनु उववजित्तए से णं भंते ! केवइ० ? गोयमा! जहन्नेगं अंतोमुत्तट्टिईएसु उकोसेणं पुव्वकोडीआउएन उववज्जेज्जा, ते णं भंते ! जीवा एवं जच्चेव पंचिंदियतिरिक्खजोणिएनु उववजमाणस्स पुडविकाइयस्स वत्तव्वया सा चेव इहवि-उववजमाणस्स भाणियन्वा णवमुवि गमएतु, नवरं तइयछट्टणवमेसु गमएसु परिमाणं जहन्नेणं एको वा दो वा तिन्नि वा उनोसेणं संखेजा उववनंति, जाहे अप्पणा