________________
वि०प० स० २४ उ० १२] सुत्तागमे
८३५ सेणं पुन्वकोडी एवं अणुवंधोवि, संवेहो नवसु गमएसु जहेव सन्निपंचिंदियस्स मज्झिलएसु तिसु गमएसु लद्धी जहेव सन्निपंचिदियस्स म० सेसं तं चेव निरवसेसं, पच्छिल्ला तिन्नि गमगा जहा एयस्स चेव ओहिया गमगा नवरं ओगाहणा जहण्णेणं पंचधणुहसयाइं उक्कोसेणवि पंच धणुहसयाई, ठिई अणुवंधो जहण्णेणं पुवकोडी उक्कोसेणवि पुव्वकोडी सेसं तहेव नवरं पच्छिल्लएसु गमएसु संखेज्जा उववजति नो असंखेजा उववजति ॥ जइ देवेहितो उववति कि भवणवासिदेवेहिंतो उववज्जति वाणमंतर० जोइसियदेवहितो उववजति वेमाणियदेवेहिंतो उववजंति ? गोयमा ! भवणवासिदेवहितोवि उववनंति जाव वेमाणियदेवहितोवि उववनंति, जइ भवणवासिदेवेहिंतो उववज्जति कि असुरकुमारभवणवासिदेवेहितो उववजंति जाव थणियकुमारभवणवासिदेवेहिंतो उ० ? गोयमा ! असुरकुमारभवणवासिदेवेहितो उववज्जति जाव थणियकुमारभवणवासिदेवेहिंतो उववति, असुरकुमारे णं भंते ! जे भविए पुढविकाइएसु उववजित्तए से णं भंते ! केवइ० ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साई ठिई, ते णं भंते ! जीवा पुच्छा, गोयमा ! जहण्णेणं एको वा दो वा तिन्नि वा उक्नोसेणं संखेज्जा वा असंखेज्जा वा उववजंति, तेसि णं भंते ! जीवाणं सरीरगा किसंघयणी प० ? गोयमा । छण्हं संघयणाणं असंघयणी जाव परिणमंति, तेसि णं भंते ! जीवाणं केमहालिया सरीरोगाहणा ? गोयमा । दुविहा प०, तं०-भवधारणिजा य उत्तरवेउव्विया य, तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्नोसेणं सत्त रयणीओ, तत्थ णं जा सा उत्तरवेउविया सा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं जोयणसयसहस्सं, तेसि णं मंते ! जीवाणं सरीरगा किंसंठिया प० ? गोयमा! दुविहा प०, तं०भवधारणिज्जा य उत्तरवेउव्विया य, तत्थ णं जे ते भवधारणिज्जा ते समचउरंससंठाणसंठिया प०, तत्थ णं जे ते उत्तरवेउव्विया ते णाणासंठाणसंठिया प०, लेस्साओ चत्तारि, दिट्ठी तिविहावि, तिन्निणाणा नियम, तिन्नि अन्नाणा भयणाए, जोगो तिविहोवि, उवओगो दुविहोवि, चत्तारि सन्नाओ, चत्तारि कसाया, पंच इंदिया, पंच समुग्घाया, वेयणा दुविहावि, इत्थिवेदगावि पुरिसवेदगावि णो णपुंसगवेदगा, ठिई जहन्नेणं दसवाससहस्साई उक्कोसेणं साइरेगं सागरोवमं, अज्झवसाणा असंखेजा पसत्थावि अप्पसत्थावि, अणुवंधो जहा ठिई,भवादेसेणं दो भवग्ग्रहणाई, कालादेसेणं जहण्णेणं दसवाससहस्साइं अंतोमुत्तमब्भहियाई उक्कोसेणं साइरेगं सागरोवमं वावीसाए वाससहस्सेहिं अव्भहियं एवइयं०, एवं णववि गमा णेयव्वा नवरं मज्झिल्लएसु पच्छिल्लएसु तिसु गमएसु असुरकुमाराणं ठिइविसेसो जाणियव्वो सेसा ओहिया चेव